SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १०४ वज्जालरंग ३०४. समउत्तुंगविसाला उम्मंथियकणयकलससंकासा । कामणिहाणो व्व थणा पुण्णविहूणाण दुप्पेच्छा ॥ ४ ॥ समोत्तुङ्गविशालौ दाधकनककलशसङ्काशौ । कामनिधानमिव स्तनौ पुण्यविहीनानां दुष्प्रेक्ष्यौ ।। ३०५. उत्तुंगघणणिरंतरपक्काइयमाउलिंगसारिच्छा । मारंति वासभूसियणहो व्व विज्जुज्जला थणया ।। ५ ।। उत्तुंगघननिरन्तरौ पक्वोभूतमातुलिंगसदृक्षौ । मारयतो वर्षाभूषितनभ इव विधुदुज्ज्वलौ स्तनौ ।। ३०६. उब्बिबे थणहारे रेहइ बालाइ घोलिरो हारो। हिमगिरिवरसिहराओ खलिओ गंगापवाहो व्व ॥ ६ ॥ उद्भटे स्तनभारे राजते बालाया घूर्णनशीलो हारः । हिमगिरिवरशिखरात् स्खलितो गङ्गाप्रवाह इव ।। मग्गं चिय अलहंतो हारो पीणुन्नयाणं थणयाणं । उबिबो भमइ उरे जंउणाणइफेणपुंजो व्व ॥ ७ ॥ मार्गमेवालभमानो हारः पीनोन्नतयोः स्तनयोः । उद्विग्नो भ्रमत्युरसि यमुनानदीफेनपुञ्ज इव ॥ ३०८. अज्झाइ नीलकंचुयभरिउव्वरियं विहाइ थणवढें । जलभरियजलहरंतरदरुग्गओ चंदबिबो व्व ॥ ८ ॥ प्रौढयुवत्या नीलकञ्चुकभृतावशिष्टं विभाति स्तनपट्टम् । जलभृतजलधरान्तरदरोद्गतं चन्द्रबिम्बमिव ।। ३०९. *अमया मओ व्व समया ससि व्व हरिकरिसिरो व्व चक्कलया। किविणब्भत्थणविमुहा पसयच्छि पओहरा तुज्झ ॥ ९॥ अमृतमयाविव, समदौ(समृगौ)शशीव, हरिकरिशिर इव वर्तुलौ । कृपणाभ्यर्थनविमुखौ प्रसृत्यक्षि पयोधरौ तव ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy