SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग १०२ २९८. वंकेहि पिओ सरलेहि सज्जणो उज्जुएहि मज्झत्थो । आयंबिरेहि रिउणो नयणाइ चउव्विहा हुँति ॥ ८ ॥ वक्र: प्रियः सरलैः सज्जन ऋजुभिर्मध्यस्थः । आतानै रिपवो नयनानि चतुर्विधानि भवन्ति ।। नयणाण पडउ वज्ज अहवा वजाउ वड्डिलं किं पि । अमुणियजणे वि दिठे अणुरायं जाइ पावंति ।। ९ ॥ नयनयोः पततु वज्रमथवा वज्रादधिकं किमपि । अज्ञातजनेऽपि दृष्टेऽनुरागं ये प्राप्नुतः ।। ३००. धावंति तम्मुहं धारिया वि वलियाइ तम्मि वलमाणे । जणसंकुले वि नच्चावियाइ तेणम्ह नयणाइं ॥ १० ॥ धावतस्तन्मुखं धारिते अपि, वलिते तस्मिन्वलति । जनसङ्कलेऽपि नर्तिते तेन मम नयने । ३३. थणवज्जा स्तनपद्धतिः] ३०१. ठड्ढा खलो व्व सुयणो व्व संगया नरवइ व्व मंडलिया। थणया तह दुग्गयचितियं व हियए न मायंति ॥ १ ॥ स्तब्धौ खल इव सुजन इव संगतौ नरपतिरिव मण्डलितौ । स्तनौ तथा दुर्गतचिन्तेव हृदये न मातः ।। ३०२. अमुहा खलो व्व कुडिला मज्झं से किविणदाणसारिच्छा। थणया सप्पुरिसमणोरह व्व हियए न मायति ।। २ ।। अमुखौ खल इव कुटिलौ मध्येऽस्याः कृपणदानसदृक्षौ । स्तनौ सत्पुरुषमनोरथा इव हृदये न मातः ।। ३०३. तुलओ व्व समा मित्तो व्व संगया उन्नओ व्व अक्खलिया । सुयणो व्व सत्थहावा सुहडो व्व समुट्ठिया थणया ॥ ३ ॥ तुलेव समौ मित्रमिव सङ्गतौ उन्नत इवास्खलितौ । सुजन इव स्वस्थभावौ (शस्तभावौ) सुभट इव समुत्थितौ स्तनौ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy