SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग २८६. घोलंततारवण्णुज्जलेण वरतरुणिकण्णलग्गेण । लोयणजुयलेण व पंचमेण भण को न संतविओ ॥ २॥ घूर्णमानतारवर्णोज्ज्वलेन वरतरुणीकर्णलग्नेन । लोचनयुगलेनेव पञ्चमेन भण को न संतापितः ॥ २८७. अन्ने वि गामराया गिज्जंता देंति सयलसोक्खाई। एयस्स पुणो हयपचमस्स अन्नो चमक्कारी ॥ ३ ॥ अन्येऽपि ग्रामरागा गीयमाना ददति सकलसौख्यानि । एतस्य पुनर्हतपञ्चमस्यान्यश्चमत्कारः ।। २८८. *अप्पणकज्जेण वि दीहरच्छि थोरयरदीहरणरणया। पंचमसरपसरुग्गारगब्भिणा एंति नीसासा ।। ४ ।। आत्मकार्येणापि दीर्घाक्षि महत्तरदीर्घरणरणकाः । पञ्चमस्वरप्रसारोद्गारभिता आयन्ति निःश्वासाः ॥ २८९. तं वंचिओ सि पिययम तीए बाहोहसंवलिज्जता। न सुया नीसासखलंतमंथरा पंचमतरंगा ।। ५ ॥ त्वं वञ्चितोऽसि प्रियतम तस्या बाष्पौघसंवल्यमानाः । न श्रुता निःश्वासस्खलन्मन्थराः पञ्चमतरङ्गाः ।। २९०. सुम्मइ पंचमगेयं पुजिज्जइ वसहवाहणो देवो । हियइच्छिओ रमिजइ संसारे इत्तियं सार॥ ६ ॥ श्रूयते पञ्चमगेयं पूज्यते वृषभवाहनो देवः । हृदयेप्सितो रम्यते संसार एतावत्सारम् ।। ३२, नयणवज्जा [नयनपद्धतिः] २९१. *नयणाइ समाणियपत्तलाइ परपुरिसजीवहरणाई । असियसियाइ य मुद्धे खग्गाइ व कं न मारंति ॥ १ ॥ नयने समानीततीक्ष्णे (तीक्ष्णौ) परपुरुषजीवहरणे (हरणौ)। असितसिते (असितशितौ)च मुग्धे खङ्गाविव कं न मारयतः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy