SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ९४ वज्जालग्ग २७४. अन्नं धरंति हियए अन्नं वायाइ कीरए अन्न। छेयाण पत्थिवाण य खलाण मग्गो च्चिय अउव्वो ॥५॥ अन्यद्धरन्ति हृदयेऽन्यद्वाचि क्रियतेऽन्यत् । छेकानां पार्थिवानां च खलानां मार्ग एवापूर्वः ।। २७५. छेयाण जेहि कज्जं न हु होसइ. जेहि जम्मलक्खे वि। दोहिं पि तेहि सरिसंसरिस च्चिय हुँति उल्लावा ।।६।। छेकानां यैः कार्यं न खलु भविष्यति यैर्जन्मलक्षेऽपि । द्वाभ्यामपि ताभ्यां सदृशसदृशा एव भवन्त्युल्लापाः ।। २७६. सब्भावबाहिरेहिं तह कह वि पियक्खरेहि जंपति । जह बंधव त्ति कलिउं लोए सीसेहि वुब्भंति ॥ ७ ॥ सद्भावबहिर्भूतैस्तथा कथमपि प्रियाक्षरैर्जल्पन्ति । यथा बान्धवा इति कलयित्वा लोके शीर्षैरुह्यन्ते ।। २७७. दिट्ठीतुलाइ भुवणं तुलंति जे चित्तचेल एनिहियं । को ताण छेयवाणिज्जयाण भण खंडणं कुणइ ॥ ८ ॥ दृष्टितुलया भुवनं तुलयन्ति ये चित्ततुलापात्रे निहितम् । कस्तेषां छेकवणिजां भण खण्डनं करोति ।। २७८. तं नत्थि तं न हूयं न हुहोसइ तं च तिहुयणे सयले । तं विहिणा वि न विहियं जं न हु नायं छइल्लेहिं ।।९।। तन्नास्ति तन्न भूतं न खलु भविष्यति तच्च त्रिभुवनेसकले । तद्विधिनापि न विहितं यन्न खलु ज्ञातं विदग्धैः ॥ २७९. जह पढमदिणे तह पच्छिमम्मि फरुसाइ नेय जंपंति । अव्वो महाणुभावा विरजमाणा वि दुल्लक्खा ।। १० ।। यथा प्रथमदिने तथा पश्चिमेपि परुषाणि नैव जल्पन्ति । अहो महानुभावा विरज्यमाना अपि दुर्लक्ष्याः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy