SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग ३२. तह वासियं वणं मालईइ कुसुमेहि निब्भरं सरए । जह इत्थ तत्थ कत्थ वि भमरा दुक्खेहि लक्खंते ॥६॥ तथा वासितं वनं मालत्या कुसुमै निर्भरं शरदि । यथात्र तत्र कुत्रापि भ्रमरा दुःखैर्लक्ष्यन्ते ।। २३३. का समसीसी सह मालईइ सेसाण कुसुमजाईणं । जस्स वि गंधविलित्ता भसला भसलेहि पिज्जति ॥७॥ का समशीषिका सह मालत्या शेषाणां कुसुमजातीनाम् । यस्यापि गन्धविलिप्ता भ्रमरा भ्रमरैः पीयन्ते ॥ २३४. कलियामिसेण उन्भेवि अंगुलिं मालईइ महमहियं । धरउ जु धरणसत्थो मह एंतो महुयरजुवाणो ॥ ८ ॥ कलिकामिषेणो/कृत्ययाङगुलिं मालत्या कथितम् । धरतु यो धरणसमर्थो माम् आयन् मधुकरयुवा ।। २३५. पक्खुक्खेवं नहसूइखंडणं भमरभरसमुव्वहणं । उव सहइ थरहरंती वि दुब्बला मालइ च्चेव ॥ ९ ॥ पक्षोत्क्षेपं नखसूचिखण्डनं भ्रमरभरसमुद्वहनम् । पश्य सहते कम्पमानापि दुर्बला मालत्येव ।। २६. इंदिदिरवजा [इन्दिन्दिरपद्धतिः] २३६. इंदिदिर छप्पय भसल भमर भमिओ सि काणणं सयलं । मालइसरिसं कुसुमं जइ दिळं किं न ता भणसि ॥१॥ इन्दिन्दिर षट्पद भसल भ्रमर भ्रान्तोऽसि काननं सकलम् । मालतीसदृशं कुसुमं यदि दृष्टं किं न तदा भणसि ।। २३७. कत्थ वि दलं न गंधं कत्थ वि गंधो न पउरमयरंदो। एक्ककुसुमम्मि महुयर बे तिन्नि गुणा न लब्भंति ॥२॥ कुत्रापि दलं न गन्धः कुत्रापि गन्धो न प्रचुरमकरन्दः । एककुसुमे मधुकर द्वौ त्रयो गुणा न लभ्यन्ते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy