SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ७८ वज्जालग्ग २२६. अन्नेहिं पि न पत्ता पत्तलकरहेहि करह सा वेल्ली। को एसो तुज्झ गहो जं चिंतसि विझसिहराइ ।। ७ ।। अन्यैरपि न प्राप्ता कृशकरभैः करभ सा वल्ली । क एष तव ग्रहो यच्चिन्तयसि विन्ध्यशिखराणि ॥ २५. मालईवज्जा [मालतीपद्धतिः २२७. तह तुह विरहे मालइ महिमंडलवंदणिज्जमयरंदे । परिझीणं भमरउलं जह जायं मसयवंदं व ॥ १ ॥ तथा तव विरहे मालति महीमण्डलवन्दनीयमकरन्दे । परिक्षीणं भ्रमरकुलं यथा जातं मशकवृन्दमिव ।। २२८. वडढसु मालइकलिए निब्भरमयरंदपरिमलुग्गारे । मुचंतु छप्पया सेसकुसुमसेवाकिलेसस्स ॥ २ ॥ वर्धस्व मालतीकलिके निर्भरमकन्दरन्दपरिमलोद्गारे । षट्पदाः शेषकुसुमसेवाक्लेशम् ।। २२९. वियसंतु नाम गंधुद्ध राउ सेसाउ कुसुमजाईओ। इंदिदिरस्स रणरणयकारणं मालइ च्चेव ॥ ३ ॥ विकसन्तु नाम गन्धोद्धराः शेषाः कुसुमजातयः । इन्दिन्दिरस्य रणरणककारणं मालत्येव ॥ २३०. मडहं मालइकलियं महुयर दळूण किं पराहुत्तो । एत्तो पसरइ भुवणंतराइ गंधो वियंभंतो ॥ ४ ॥ लघ्वी मालतीकलिकां मधुकर दृष्ट्वा किं पराङ्मुखः । इतः प्रसरति भुवनान्तराणि गन्धो विजृम्भमाणः ॥ २३१. मडहुल्लियाइ किं तुह इमोइ किं वा दलेहि तलिणेहिं । आमोए महुयर मालईइ जाणिहिसि माहप्पं ॥ ५ ॥ लघुतया किं तवैतस्याः किं पत्रैस्तलिनैः । आमोदे मधुकर मालत्या ज्ञास्यसि माहात्म्यम् ॥ मुञ्चन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy