SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग २२. वाहवज्जा [व्याधपद्धतिः] २०४. एक्कसरपहरदारियमाइंदगइंदजुज्झमाभिडिए । वाहि न लज्जसि नच्चसि दोहग्गे पायडिज्जते ॥ १ ॥ एकशरप्रहारदारितमृगेन्द्रगजेन्द्रयुद्धे प्रवृत्ते । व्याधि न लज्जसे नृत्यसि दौर्भाग्ये प्रकट्यमाने ॥ २०५. कत्तो तं रायघरेसु विलसियं जं घरम्मि वाहस्स । गयकुभवियारियमोत्तिएहि जं जंगलं किणइ ॥ २ ॥ कुतस्तद्राजगृहेषु विलसितं यद्गृहे व्याधस्य । गजकुम्भविदारितमौक्तिकैर्यज्जांगलं क्रोयते ॥ २०६. अज्ज कयत्थो दियहो वाहवहू रूवजोव्वणुम्मइया । सोहग्गं धणुरुपच्छलेण रच्छासु विक्खिरइ ॥ ३ ॥ अद्य कृतार्थो दिवसो व्याधवधू रूपयौवनोन्मत्ता। सौभाग्यं धनुरुल्लिखनच्छलेन रथ्यासु विष्किरति ॥ २०७. ओ खिप्पइ मंडलमारुएण गेहंगणाउ वाहीए । सोहग्गधयवडाइ व्व धणुरओरु परिछोली ॥ ४ ।। अहो क्षिप्यते मण्डलमारुतेन गेहाङ्गणाद्व्याधवध्वाः । सौभाग्यध्वजपटानीव धनूरजस्त्वक्पङ्क्तिः ॥ २०८. जह जह वड्ढंति थणा तह तह झिज्जति पंच वत्थूणि । मज्झं पइ कोयंडं पल्लिजुवाणा सवत्तीओ ॥ ५ ॥ यथा यथा वर्धते स्तनौ तथा तथा क्षीयन्ते पञ्च वस्तूनि । मध्यं पतिः कोदण्डः पल्लियुवानः सपल्यः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy