SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ६८ वज्जालग्ग १९८. जूहाओ वणगहणं गहणाउ सरं सराउ गिरिसिहरं । सिहराहिंतो पुहवि निएइ हत्थी पियाविरहे ॥ ९ ॥ यूथाद्वनगहनं गहनात्सरः सरसो गिरिशिखरम् । शिखरात्पृथिवीं पश्यति हस्ती प्रियाविरहे ।। १९९. करिणिकरप्पियणवसरससल्लईकवलभोयण दंती । जइ न मरइ सुमरंतो ता कि किसिओ वि मा होउ ॥१०॥ करिणीकरार्पितनवसरससल्लकीकवलभोजनं दन्ती । यदि न म्रियते स्मरंस्तदा किं क्रशितोऽपि मा भवतु ॥ २१. सीहवज्जा [सिंहपद्धतिः] २००. किं करइ कुरंगी बहुसुएहि ववसायमाणरहिएहिं । एक्केण वि गयघडदारणेण सिंही सुहं सुवइ ॥ १ ॥ किं करोति कुरङ्गी बहुसुतैर्व्यवसायमानरहितैः। एकेनापि गजघटादारकेण सिंही सुखं स्वपिति ।। २०१. जाइविसुद्धाण नमो ताण मइंदाण अहह जियलोए । जे जे कुलम्मि जाया ते ते गयकुंभणिद्दलणा ॥ २ ॥ जातिविशुद्धेभ्यो नमस्तेभ्यो मृगेन्द्रेभ्योऽहह जीवलोके । ये ये कुले जातास्ते ते गजकुम्भनिर्दलनाः ।। २०२. मा जाणह जह तुगत्तणेण पुरिसाणं होइ सोंडीरं । मडहो वि मइंदो करिवराण कुंभत्थलं दलइ ॥ ३ ॥ मा जानीत यथा तुङ्गत्वेन पुरुषाणां भवति शौण्डीयम् । लघुरपि मृगेन्द्रः करिवराणां कुम्भस्थलं दलयति ।। २०३. बेण्णि वि रण्णुप्पन्ना बज्झंति गया न चेव केसरिणो । संभाविजइ मरणं न गंजणं धीरपुरिसाणं ॥ ४ ॥ द्वावप्यरण्योत्पन्नौ बध्यन्ते गजा न चैव केसरिणः । संभाव्यते मरणं न कलङ्को धीरपुरुषाणाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy