SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग १९२. मा सुमरसु चदणपल्लवाण करिणाह गेण्ह तिणकवलं । जा जह परिणमइ दसा तं तह धीरा पडिच्छंति ॥ ३ ॥ मा स्मर चन्दनपल्लवानां करिनाथ गहाण तणकवलम् । या यथा परिणमति दशा तां तथा धीराः प्रपद्यन्ते ।। १९३. मा झिज्जसु अणुदियहं करिणिविओएण मूढ करिणाह । सोक्खं न होइ कस्स वि निरंतरं एत्थ संसारे ॥ ४ ॥ मा क्षीयस्वानुदिवसं करिणीवियोगेन मूढ करिनाथ । सौख्यं न भवति कस्यापि निरन्तरमत्र संसारे ।। १९४. जायासुयविरहविसंठुलस्स जूहाहिवस्स विझम्मि । ते सरसपल्लवा सल्लईइ विसकवलसारिच्छा ॥ ५ ॥ जायासुतविरहविसंष्ठुलस्य यूथाधिपतेविन्ध्ये । ते सरसपल्लवाः सल्लक्या विषकवलसदृक्षाः ।। १९५. गरुयछुहाउलियस्स य वल्लहकरिणीसुहं भरंतस्स । सरसो मुणालकवलो गयस्स हत्थे च्चिय विलीणो ॥६॥ गुरुक्षुधाकुलितस्य च वल्लभकरिणीसुखं स्मरतः । सरसो मृणालकवलो गजस्य हस्त एव विलीनः ।। १९६. तह नीससियं जूहाहिवण चिरविलसियं भरतेण । करगहियं तिणकवलं हरियं जह झत्ति पजलियं ।। ७ ॥ तथा निःश्वसितं यूथाधिपेन चिरविलसितं स्मरता । करगृहीतं तृणकवलं हरितं यथा झटिति प्रज्वलितम् ।। १९७. विरहपलित्तो रे वरगइंद मा भंज सयलवणराई । उम्मूलिए वि विंझे विरहावत्था तह च्चेय ॥ ८॥ विरहप्रदीप्त रे वरगजेन्द्र मा भङ्ग्धि सकलवनराजीः । उन्मूलितेऽपि विन्ध्ये विरहावस्था तथैव ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy