SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग १६८. अज्ज वि विहुरो सुपहू अज्ज वि पहरंति सुहडसंघाया। अज्ज वि मज्झत्था जयसिरी वि ता जीव मा वच्च ॥ ७॥ अद्यापि विधरः सूप्रभुरद्यापि प्रहरन्ति सुभटसंघाताः। अद्यापि मध्यस्था जयश्रीरपि तस्माज्जीव मा व्रज ॥ १६९. नेच्छइ सग्गग्गमणं कुवइ भडो सुरवहूहि निज्जन्तो । गरुयपडिवक्खपेल्लियसामियकज्जे अणिम्माए ॥ ८ ॥ नेच्छति स्वर्गगमनं कुप्यति भटः सुरवधूभिर्नीयमानः । गुरुकप्रतिपक्षक्षिप्तस्वामिकार्ये निर्मिते १७०. एक्को वि को वि नियगोत्तभूसणो धरउ जणणिउयरम्मि। जो रिउघडाण समुहो परंमुहो परकलत्ताणं ॥ ९ ॥ एकोऽपि कोऽपि निजगोत्रभूषणो ध्रियतां जनन्युदरे । यो रिपुघटानां संमुखः पराङ मुखः परकलत्रेभ्यः ॥ १७१. वियड सो परिसक्कउ सामिपसायं च सो समुव्वहउ । दुव्वारवेरिवारणणिवारणा जस्स भुयदंडा ॥ १० ॥ विकटं स परिक्रामतु स्वामिप्रसादं च स समुद्वहतु । दुर्वारवैरिवारणनिवारणौ यस्य भुजदण्डौ । १७२. एक्कं दंतम्मि पयं बीयं कुंभम्मि तइयमलहंतो । बलिबंधविलसियं महुमहस्स आलंबए सुहडो ।॥ ११ ॥ एक दन्ते पदं द्वितीयं कुम्भे तृतीयमलभमानः। बलिबन्धविलसितं मधुमथनस्यालम्बते सुभटः ।। १७३. चलचमरकण्णचालिरविजिज्जंतो भडो गइंदेण । ओ सुबइ सामिकयकजणिब्भरो दंतपल्लंके ॥ १२ ॥ चलचामरकर्णचञ्चलवीज्यमानो भटो गजेन्द्रेण । अहो स्वपिति स्मामिकृतकार्यनिर्भरो दन्तपल्यः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy