________________
वज्जालग्ग
१७. सुहडवजा [सुभटपद्धतिः] १६२. *ज दिज्जइ पहरपरव्वसेहि मुच्छागएहि पयमेक्कं ।
तह नेहस्स पयस्स व न याणिमो को समब्भहिओ ॥१॥ यद्दीयते प्रहारपरवशैर्मूगितैः पदमेकम् ।
तथा स्नेहस्य पदस्य वा न जानीमः किमभ्यधिकम् ।। १६३. भग्गे वि बले वलिए वि साहणे सामिए निरुच्छाहे ।
नियभुयविक्कमसारा थक्कंति कुलुग्गया सुहडा ॥२॥ भग्नेऽपि बले वलितेऽपि साधने स्वामिनि निरुत्साहे ।
निजभुजविक्रमसारास्तिष्ठन्ति कुलोद्गताः सुभटाः ।। १६४. वियलइ धणं न माणं झिज्जइ अंगं न झिज्जइ पयावो ।
रूवं चलइ न फुरणं सिविणे वि मणंसिसत्थाणं ।। ३ ॥ विगलति धनं न मानः क्षोयतेऽङ्गं न क्षीयते प्रतापः ।
रूपं चलति न स्फुरणं स्वप्नेऽपि मनस्विसार्थानाम् ।। १६५. अवमाणिओ व्व संमाणिओ व्व नवसेवओ व्व कुविओ व्व ।
पहरइ कयावराहो व्व निब्भओ को वि संगामे ॥ ४ ॥ अपमानित इव संमानित इव नवसेवक इव कुपित इव ।
प्रहरति कृतापराध इव निर्भयः कोऽपि संग्रामे ॥ १६६. उयरे असिकप्परिए अंतोहे निवडियम्मि चलणेसु ।
भमइ भडो जसलुद्धो ससंकलो मत्तहत्थि व्व ॥ ५ ॥ उदरेऽसिदारितेऽन्त्रौघे निपतिते चरणयोः ।
भ्रमति भटो यशोलुब्धः सशृङ्खलो मत्तहस्तीव ॥ १६७. दाहिणकरेण खग्गं वामेण सिरं धरेइ निवडतं ।
अंतावेढियचलणो जाइ भडो एक्कमेक्कस्स ॥ ६ ॥ दक्षिणकरेण खङ्गं वामेन शिरो धारयति निपतत् । अन्त्रावेष्टितचरणो याति भट एकैकस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org