SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ४८ वज्जालग्ग १४-दारिद्दवज्जा दारिद्रयपद्धतिः] १३८. दारिद्दय तुज्झ गुणा गोविज्जंता वि धीरपुरिसेहिं । पाहुणएसु छणेसु य वसणेसु य पायडा हुंति ॥ १ ॥ दारिद्रयक तव गुणा गोप्यमाना अपि धीरपुरुषैः । प्राघूर्णकेषु क्षणेषु च व्यसनेषु च प्रकटा भवन्ति । १३९. दारिदय तुज्झ नमो जस्स पसाएण एरिसी रिद्धी । पेच्छामि सयललोए ते मह लोया न पेच्छंति ।। २ ।। दारिद्रयक तुभ्यं नमो यस्य प्रसादेनेदृश्यद्धिः । प्रेक्षे सकललोकांस्ते मां लोका न प्रेक्षन्ते ।। १४०. जे जे गुणिणो जे जे वि माणिणो जे वियड्ढसंमाणा। दालिद्द रे वियक्खण ताण तुमं साणुराओ सि ।। ३ ।। ये ये गणिनो ये येऽपि मानिनो ये विदग्धसंमानाः। दारिद्रय रे विचक्षण तेषां त्वं सानुरागमसि ।। १४१. दीसंति जोयसिद्धा अंजणसिद्धा वि के वि दीसंति । दारिद्दजोयसिद्धं मं ते लोया न पेच्छंति ।। ४ ।। दृश्यन्ते योगसिद्धा अञ्जनसिद्धा अपि केचन दृश्यन्ते । दारिद्रययोगसिद्धं मां ते लोका न प्रेक्षन्ते ।। जे भग्गा विहवसमीरणेण वंकं ठवंति पयमग्गं । ते नूणं दालिद्दोसहेण जइ पंजलिज्जति ॥ ५ ॥ ये भग्ना विभवसमीरणेन वक्रं स्थापयन्ति पदमार्गम् । ते नूनं दारिद्रयौषधेन यदि प्राञ्जलोक्रियन्ते ।। १४३. किं वा कुलेण कीरइ किं वा विणएण किं व रूवेण । धणरहियाणं सुंदरि नराण को आयरं कुणइ ॥ ६ ॥ किं वा कुलेन क्रियते किं वा विनयेन कि वा रूपेण । धनरहितानां सुन्दरि नराणां क आदरं करोति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy