SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग १३२. विहिविहियं चिय लब्भइ अमयं देवाण महुमहे लच्छी। रयणायरम्मि महिए हरस्स भाए विसं जायं ॥ ७ ॥ विधिविहितमेव लभ्यतेऽमृतं देवानां मधुमथने लक्ष्मीः । रत्नाकरे मथिते हरस्य भागे विषं जातम् ॥ १३. दीणवज्जा दीनपद्धतिः] १३३. परपत्थणापवन्नं मा जणणि जणेसु एरिसं पुत्तं । उयरे वि मा धरिज्जसु पत्थणभंगो कओ जेण ॥ १ ॥ परप्रार्थनाप्रपन्नं मा जननि जनयेदृशं पुत्रम् । उदरेऽपि मा धारय प्रार्थनाभङ्गः कृतो येन । १३४. ता एवं ताव गुणा लज्जा सच्चं कुलक्कमो ताव । ताव च्चिय अहिमाणो देहि त्ति न भण्णए जाव ॥२॥ तावद्रूपं तावद्गुणा लज्जा सत्यं कुलक्रमस्तावत् । तावदेवाभिमानो देहीति न भण्यते यावत् ।। १३५. तिणतूला वि हु लहुयं दीणं दइवेण निम्मियं भुवणे । वाएण किं न नीयं अप्पाणं पत्थणभएण ।। ३ ।। तृणतूलादपि खलु लघुर्दीनो दैवेन निर्मितो भुवने । वातेन किं न नीत आत्मानं प्रार्थनभयेन ॥ १३६. थरथरथरेइ हिययं जीहा घोलेइ कंठमज्झम्मि । नासइ मुहलावणं देहि त्ति परं भणंतस्स ॥ ४ ।। कम्पते हृदयं जिह्वा धूर्णते कण्ठमध्ये । नश्यति मुखलावण्यं देहीति परं भणतः॥ १३७. किसिणिज्जति लयंता उयहिजलं जलहरा पयत्तेण । धवलीहुंति हु देता देंतलयंतंतरं पेच्छ ।। ५ ।। कृष्णीभवन्ति गृह्णन्त उदधिजलं जलधराः प्रयत्नेन । धवलीभवन्ति खलु ददतो ददद्गृहृदन्तरं प्रेक्षस्व ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy