SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ २८ वज्लालग्ग ७८. दिठे वि हु होइ सुहं जइ वि न पावंति अंगसंगाइं । दूरट्ठिओ वि चंदो सुणिव्वुइं कुणइ कुमुयाणं ॥ ६ ॥ दृष्टेऽपि खलु भवति सुखं यद्यपि न प्राप्नुवन्त्यङ्गसंगान् । दूरस्थितोऽपि चन्द्रः सुनिर्वृतिं करोति कुमुदानाम् । ७९. एमेव कह वि कस्स वि केण वि दिह्रण होइ परिओसो। कमलायराण रइणा किं कज्जं जे वियसंति ॥ ७ ॥ एवमेव कथमपि कस्यापि केनापि दृष्टेन भवति परितोषः । कमलाकराणां रविणा कि कार्य येन विकसन्ति । ८०. कत्तो उग्गमइ रई कत्तो वियसंति पंकयवणाई । सुयणाण जए नेहो न चलइ दूरट्ठियाणं पि ॥ ८ ॥ कुत उद्गच्छति रविः कुतो विकसन्ति पङ्कजवनानि । सुजनानां जगति स्नेहो न चलति दूरस्थितानामपि ॥ ८. नीइवज्जा [नीतिपद्धतिः] ८१. जं जस्स मम्मभेयं चालिज्जंतं च दूमए हिययं । तं तस्स कण्णकडुयं कुलेसु जाया न जंपंति ॥ १ ॥ यद्यस्य मर्मभेदम् उच्यमानं च दूनयति हृदयम् । तत्तस्य कर्णकटुकं कुलेषु जाता न जल्पन्ति ।। ८२. संतेहि असंतेहि य परस्स किं जंपिएहि दोसेहिं । अत्थो जसो न लब्भइ सो वि अमित्तो कओ होइ ॥२॥ सद्भिरसद्भिश्च परस्य किं जल्पितैर्दोषैः । अर्थो यशो न लभ्यते स चामित्रः कृतो भवति ॥ ८३. अप्पहियं कायव्वं जइ सक्कइ परहियं च कायव्वं । अप्पहियपरहियाणं अप्पहियं चेव कायव्वं ॥ ३ ॥ आत्महितं कर्तव्यं यदि शक्यते परहितं च कर्तव्यम् । आत्महितपरहितयोरात्महितं चैव कर्तव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy