SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०४ त्रिविक्रम-प्राकृत-ध्याकरण गाहोऽवाद्वाहः ।। १३० ।। 'गाहू विलोडने मेंसे गाह् धातु अब (उपसर्ग) के आगे होनेपर, उसको वाह ऐसा आदेश विकल्पसे होता है। उदा.-ओवाहइ । (विकल्पपक्षमें)-ओगाहइ ।। १३० ।। गुम्मगुम्मडौ मुहेः ॥ १३१ ।। _ 'मुह वैचित्ये' मेंसे मुह धातुको गुम्म, गुम्मड ऐसे आदेश विकल्पसे होते हैं। उदा.-गुम्मइ । गुम्मडइ। (विकल्पपक्ष)-मुज्झइ ।। १३१ ॥ अपुण्णगाः क्तेन ॥ १३२ ।। क्त प्रत्ययके साथ अपुण्ण, इत्यादि शब्द निपातके रूपमें आते हैं। उदा.-(१) अपुण्णं आक्रान्तम् । (२) उम्मच्छं (यानी) असंबद्धं क्रोधेन भङ्गया च यद् भणितम् । (३) उल्लुको (४) ओसण्णो (५) मुरुओ (यानी) त्रुटितः । (६) पहढं अविरतदृष्टम् । (७) गुज्जणि (८) पेज्जलिअं (यानी) संघटितम् । (९) सउलिओ (१०) गलस्थलिओ (११) उरुसोट्टो (यानी) प्रेरितः । (१२) उक्खिणं अवकीर्णम् । (१३) वोसट्टो (१४) विहि मिहिओ (यानी) विकसितः । (१५) उद्धरिअं अर्दितः । (१६) कमिओ उपसर्पितः। (१७) कडंतरिअं छिन्नं छिद्रितं च । (१८) सुढिओ श्रान्तः । (१९) परिहाइअं परिक्षीणम् । (२०) णिक्कज्जो (२१) अणिकजो (२२) उक्कग्गो (२३) तडहडिओ (यानी) अनव स्थितः । (२४) उद्धओ श्रान्तः । (२५) उभग्गो मुण्डितः।(२६) उच्चुल्लो उद्विग्नः। (२७) उच्छूरणं उच्छिष्टम् । (२८) उब्बिल चकितं क्लान्तं वा । (२९) पहोइअं (३०) अकासि अं (यानी) पर्याप्तम्। (३१) णालं (३२) गोरिहि (३३) हित्थो (३४) डड्ढो यानी) त्रस्तः। (३५) उपिथो क्रुद्धः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001735
Book TitlePrakritshabdanushasanam
Original Sutra AuthorN/A
AuthorTrivikram
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1973
Total Pages360
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy