________________
[ कल्याणकलिका-प्रथमखण्डे प्रभंजनो महायोगो, हन्ति संवतसंज्ञकम् । इन्द्रदण्डो बली हन्ति, कालदण्डं महाबलम् ॥५६५।।
भाटी० दिवामृत्युदयोगने धूर्जटी, दिवारोगदयोगने गुणभास्कर, महाहालाहलने गुणभास्कर, महाकाणअंधबधिरयोगोने चन्द्रशेखर, गुणमर्दनयोगने श्रीवत्स, वारजन्यकालकूटयोगोने सिंहयोग, उपग्रहयोगने सिद्धियोग, कुलिकने गुणसागर, चन्द्रमहादोषने शुभयोग, चण्डीश-चण्डायुधने सिद्धातिथि, लत्तादोपने विजययोग, क्रकचयोगने ब्रह्मदण्डयोग अने बलवान् कालदंडयोगने इद्रंदण्ड हणे छे.
एकार्गलं महादोषं, इन्द्रदण्डो निहन्ति वै । गण्डान्तदोषमखिल-मभिजिद्योगसंज्ञकः । ५६६।। हन्ति गोधूलिको योगो, विद्धभं पापखेचरैः । अवमाख्यातिथेदर्दोषं, हन्ति केन्द्रगतो गुरुः ।।५६७।। ग्रहजन्माह्वयं योग, हन्ति केन्द्रगतः शुभः । त्रिद्युस्पृश्यामदोषं स हन्ति केन्द्रगतः शुभः ॥५६८॥ अकाल गर्जितं दोष, हन्ति केन्द्रगतः शुभः। अकाल वृष्टिजं दोष, गुरुर्हन्ति महाबलः ॥५६९॥ दग्धलग्नोद्भवं दोषं हन्ति लाभगतः कुजः। शून्यधिष्ण्योद्भवंदोषं, स हन्ति शत्रुसंस्थितः ॥५७०॥ दोषं शून्यतिथेहन्ति, लाभगः सौम्यखेचरः । त्रिद्युस्पृगाख्यदोषं च, हन्ति सिंद्धा तिथिः स्वयम् ॥५७१।।
भाण्टी-एकागल महादोषने इन्द्रदण्ड योग हणे छे, सर्बप्रकारना गंडांतने अभिजिद्योग, पापविद्धनक्षत्रने गोधूलिकयोग, अवम (क्षय) तिथिना दोषने केन्द्रगतगुरू, ग्रहजन्म नक्षत्रयोगने केन्द्रगत शुभग्रह, तिथिद्धिना दोषने केन्द्रस्थित शुभग्रह, अकाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org