________________
५३३
योग-लक्षणम् ।
पक्षछिद्रोक्तनाडीनां, दोषं हन्ति सदा तथा। पुण्डरीकाह्वयो योगः, पिनाकी त्रिपुरं यथा ॥५५७॥ भानुवारादिसंभूतान्, पापयोगान् निहन्ति वै । गुणशेखरयोगोऽयं, राघवो रावणं यथा ॥५५८॥
भा०टी०-अग्निजित तथा विषयोगने पद्मयोग हणे छे, विषयोगने आनंदयोग हणे छे, नक्षत्रसंधिकृत दोषने सिद्धियोग अने योग-संधिदोषने सिद्धा तिथि पोते हणे छे, महाशूल दोषने सिद्धियोग दूर करे रे, दुष्टयोगने पीयूषयोग, महाकुलिकयोगने वापीयोग अने हालाहलपोगने अमृतयोग दूर करी दे छे, पक्षछिद्रातिथिओनी विषघटीओना दोषना पुंडरीकयोग नाश करे छे जेम शिव त्रिपुरनो, रविवारादिजन्यपापयोगोने१ गुणशेखरयोग हणे छे जेम रामचन्द्र रावणने.
दिवामृत्युप्रदं योगं, हन्ति धूर्जटिसंज्ञकः। दिवैव रोगदं हन्ति, गुणभास्करयोगराट् ॥५५१॥ महाहालाहलं हन्ति, गुणभास्कर एव च । चन्द्रशेखरयोगश्च, महाकाणान्धबाधिरान् ॥५६०॥ गुणमर्दनयोगं च, हन्ति श्रीवत्ससंज्ञकः । सिंहयोगो निहन्त्याशु, वारजान् कालकूटकान् ॥५६१॥ उपग्रहाह्वयं दोषं, सिद्धियोगो निहन्ति वै। गुणसागरयोगोऽयं, हन्ति कुलिकसंज्ञकम् ॥५६२॥ शुभयोगो निहन्त्याशु, विधुदोषं महाबलम् । चण्डायुद्ध सचण्डीशं, हन्ति सिद्धातिथियथा ॥५६३॥ विजयाख्यो महायोगो, लत्तादोषं निहन्ति वै। ब्रह्मदण्डाहयो योगो, हन्ति क्रकचसंज्ञकम् ॥५६४॥ १ वारनक्षत्रसमुत्थ अशुभयोगोने.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org