________________
६
[कल्याण-कलिका-प्रथमखण्डे _अर्थ-कालिंगो (कलिंग देशभवो), नागरो, लाटो (लाटदेश जात-उत्तर गुजरात देशीय), वाराटो (वराट-जयपुरथी उत्तर प्रदेशोत्पन्न), द्राविडो (द्रविड-मदुरा कांजीवरंतरना देशना) अने गोडदेशीय (पूर्व-उत्तर बंगाल, आसाम देशना) आ प्रमाणे शिखरबद्ध प्रासादो ६ नामोथी ओलखाय छे, रेखा विनानां व्यंतरभूतादिनां चैत्योनो आमा समावेश थतो नथी.
उक्त षविध प्रासादोना छंद भेदे तेमज रेखा भेदे हजारो प्रकार निष्पन्न थाय छ जे नीचेना उल्लेखथी ज्ञात थशे"द्वात्रिंशच्च सहस्राणि, चतुःशतयुतानि च। उक्तानि भेदभिन्नानि, धाम्नां वै (परमेश्वरैः) पारामप्यरे?॥"
अर्थ-एकंदर ३२४०० बत्रीश हजार अने चारसो देवमंदिरोना निश्चित भेदो समर्थ ज्ञानीओए कह्या छे अने कलाभेदे तो बीजा पण उपजे छे.
(१) देवभेदे प्रासादच्छंद भेद" चतुर्वक्त्रस्य देवस्य, चतुरस्रश्चतुर्मुखः । प्रासादो ब्रह्मणा प्युक्तो, नत्वन्येषां कदाचन ।। सर्वेषां विवुधानां च, लिंगस्य च (भवस्य हि) एकद्वारो युगास्रश्च, प्रासादः परिकीर्तितः ॥ एकवक्त्रस्य लिंगस्य, प्रतिमाया भवस्य च । वृत्तो महेश्वरस्योक्त, प्रासादो यन्न कस्यचित् ॥ चतुर्मुखस्य लिंगस्य, चतुर्झरस्तथा ऽपरः। प्रासादो वर्तुलः प्रोक्तो, हीश्वरस्य न कस्यचित् ।। एकवक्त्रस्तथाऽष्टास्रो, विष्णाश्चैव भवस्य च । चतुर्दारः पुनरयं, भवस्य ब्रह्मणस्तथा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org