SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ (द्विविधसामर्थ्ययोगकाल : ) (ल०) - द्वितीयापूर्वकरणे, प्रथमस्तात्त्विको भवेत् ॥ आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ॥ ८ ॥ > (पं०) यो यदा भवति तं तदाऽभिधातुमाह 'द्वितीयापूर्वकरण' इति । ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थं 'द्वितीय' ग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः । 'अपूर्वकरणं' त्वपूर्वपरिणामः शुभोऽनादावपि भवे तेषु तेषु धर्म्मस्थानेषु वर्तमानस्य तथाऽसंजातपूर्वो ग्रन्थिभेदादिफल उच्यते । तत्र प्रथमे अस्मिन् ग्रन्थिभेदः फलम्; अयं च सम्यग्दर्शनफलः; सम्यग्दर्शन च प्रशमादिलिङ्ग आत्मपरिणामः । यथोक्तम्- “प्रशमसंवेगनिर्वेदाऽनुकम्पाऽस्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्” इति । (तत्त्वार्थभाष्यम् अ० १ सू० २) यथाप्राधान्य (प्र. प्रधान) मयमुपन्यासो, लाभस्तु पश्चानुपूर्व्येति समयविदः । द्वितीये त्वस्मिंस्तथाविधकर्मस्थितेस्तथाविधसङ्ख्येयसागरोपमातिक्रमभाविनि, किम् ? इत्याह 'प्रथमस्तात्त्विको भवेद्' इति । 'प्रथमो' धर्म्मसंन्याससंज्ञितः सामर्थ्ययोगः, 'तात्त्विकः पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्म्मनिवृत्तेः, अतोऽयमित्थमुपन्यास इति । अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति सावद्यप्रवृत्तिलक्षणधर्म्मसंन्यासयोगः, प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात् । 'आयोज्यकरणादूर्ध्वम्' इति के वला भोगेनाचिन्त्यवीर्यतया 'आयोज्य' ज्ञात्वा तथा तथा तत्तत्कालक्षपणीयत्वेन भवोपग्राहिकर्म्मणस्तथाऽवस्थानभावेन 'करणं' कृतिः, आयोज्यकरणं शैलेश्यवस्थाफलमेतत् अत एवाह ‘द्वितीय इति तद्विदः' –योगसंन्याससंज्ञितः सामर्थ्ययोग इति तद्विदोऽभिदधति शैलेश्यवस्थायामस्य भावात् । तत आयोज्यकरणादूर्ध्वं तु द्वितीयः ॥ ८ ॥ (प्रत्यन्तरे 'प्रवज्याया ज्ञानप्रवृत्तिरूपत्वात्' पाठः) उ०- धर्मसंन्यास होने पर आत्माकी जीवन्मुक्त परमात्म- अवस्था होती हैं। इसमें भी आयुष्य बाकी होने पर पादविहार (प्रवास)) उपदेश आदि कायिक- वाचिक-मानसिक प्रवृत्तियां जो चालू रहती हैं वे योग कहलाते हैं। आयुष्यके अंतिम कालमें उनका भी जो त्याग किया जाता है वह 'योगसंन्यास' है । इसके द्वारा समस्त कर्म हट जानेसे विदेह मुक्त अर्थात् देहरहित अनंत ज्ञान-सुखादिमय शुद्ध सिद्ध दशा प्रगट हो जाती है। प्र०- दो प्रकार के ये संन्यास किस साधनाके कालमें होते हैं ? उ०- धर्मसंन्यास द्वितीय अपूर्वकरण कालमें पारमार्थिक रूपसे होता है, और योगसंन्यास आयोज्यकरणके अनन्तर होता है, वैसा तज्ज्ञ महापुरुष कहते हैं । = प्रo - अपूर्वकरण क्या है ? यहाँ 'द्वितीय' अपूर्वकरण क्यों लिया ? उ०- द्वितीय अपूर्वकरण, ग्रन्थिभेदको पैदा करनेवाले प्रथम अपूर्वकरणके निषेधार्थ लिया गया है, क्योंकि प्रथम अपूर्वकरणमें प्रस्तुत सामर्थ्ययोग सिद्ध नहीं हो सकता । अपूर्वकरणका अर्थ देखिए । प्रथम अपूर्वकरण : : Jain Education International अपूर्वकरण यह आत्मा का एक अभूतपूर्व शुभ परिणाम याने शुभभाव है, और यह परिणाम अनादिकालसे, इस भवचक्रमें आत्माको उन उन शुभभावोंमें वर्तते हुए भी पहले कभी उत्पन्न नहीं हुआ है । अत: वह अपूर्व कहलाता है। पहले आत्माको कई बार धार्मिक शुभभाव पैदा हुए है ; वे तथाप्रकारके विशिष्ट प्रयत्नोंसे नहीं, किन्तु ५२ For Private & Personal Use Only www.jainelibrary.org
SR No.001721
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhuvanbhanusuri
PublisherDivya Darshan Trust
Publication Year
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy