SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ (प्रार्थनावच इच्छायोगज्ञापकम् :-) __(ल०)- अन्य त्वाहु : 'नमोऽस्त्वर्हद्भ्य' इत्यनेन प्रार्थनावचसा तत्त्वतो लोकोत्तरयानवतां तत्साधनं प्रथममिच्छयोगमाह, ततः शास्त्रसामर्थ्ययोगभावात्, सामर्थ्ययोगश्चानन्तर्येण महाफलहेतुरिति योगाचार्याः । इच्छायोगादित्रयम् । (ल.)- अथ क एते इच्छायोगादयः ? उच्यते, अमी खलु न्यायतन्त्रसिद्धा इच्छादिप्रधानाः क्रियया विकलाविकलाधिकास्तत्त्वधर्मव्यापाराः । उक्तं च, (इच्छायोग: -) "कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि प्रमादतः । विकलो धर्मयोगो यः स इच्छायोग उच्यते ॥१॥ (पं.)- 'न्यायतन्त्रसिद्धाः' इति; न्यायो = युक्तिः, स एव तन्त्रम् = आगम, तेन सिद्धाः = प्रतिष्ठिताः, सूत्रतः समये क्वचिदपि तदश्रवणात्, वक्ष्यति च 'आगमश्चोपपत्तिश्चे'त्यादि। ___ कर्तुमित्यादिश्लोकनवकम् । अथास्य व्याख्या, - कर्तुमिच्छोः कस्यचिन्निर्व्याजमेव तथाविध - कर्मक्षयोपशमभावेन । अयमेव विशिष्यते 'श्रुतार्थस्य' = श्रुतागमस्य, अर्थशब्द आगमवचनः, अर्यते (पाठान्तरे 'अर्थ्यते') ऽनेन तत्त्वमिति कृत्वा। अयमपि कदाचिदज्ञान्येव भवति क्षयोपशमवैचित्र्यात्, अत आह 'ज्ञानिनोऽपि' = अवगतानुष्ठेयतत्त्वस्यापि, इति योऽर्थः । एवंभूतस्यापि सतः किम् ? इत्याह 'प्रमादत:' = प्रमादेन विकथादिना, 'विकल:' = असंपूर्णः कालादिवैकल्यमाश्रित्य, 'धर्मयोगो' धर्मव्यापारो, = 'यः' इति = वन्दनादिविषयः, 'स इच्छायोग उच्यते' इच्छाप्रधानत्वं चास्य तथा कालादावकरणादिति (प्रत्यन्तरे-तथाकालादावनवधारणादिति)। प्रार्थना-अन्य आचार्य कहते हैं कि 'नमोत्थु णं अरहंताणं' इस प्रकारके प्रार्थनासूचक वचनसे परमार्थसे लोकोत्तर मार्गवालोंके लिए इस लोकोत्तर मोक्षमार्गके प्रथम साधनभूत इच्छायोग का ही निर्देश किया गया है। अर्थात् इच्छायोगसे मैं नमस्कार करता हूँ, यह भाव सूचित किया। क्यों कि इच्छायोगको पूर्ण साधनासे शास्त्रयोग और वादमें सामर्थ्ययोग सिद्ध होता है। इनमें सामर्थ्ययोग तो तत्क्षण ही वीतराग-सर्वज्ञता स्वरुप महाफलको पैदा करता है। इस प्रकार योगके आचार्योका अभिप्राय है। इच्छायोग-शास्त्रयोग-सामर्थ्ययोग प्र०- ये इच्छायोग आदि क्या है ? उ०- इच्छायोग आदि तीन योग तत्त्वभूत याने तात्त्विक धर्मकी प्रवृत्तियाँ हैं। इनमें इच्छा, शास्त्र और सामर्थ्यका प्राधान्य रहनेसे, ये क्रमशः इच्छायोग, शास्त्रयोग, एवं सामर्थ्ययोग कहे जाते है। शुद्ध क्रियाकी दृष्टिसे ये क्रमशः त्रुटित, अखण्ड और अधिक होते है; अर्थात् (१) इच्छायोग भी धर्म प्रवृत्ति ही है लेकिन इसमें क्रियाकी शुद्धिकी अपेक्षा धर्मप्रवृत्तिकी इच्छा प्रधान मानी जाती है, क्रिया अशुद्ध रहती है । (२) शास्त्रयोग इच्छायोगकी अपेक्षा उच्चतर प्रवृत्ति है। इसमें शास्त्र अर्थात् शास्त्रीय औत्सर्गिक सर्व नियमोंका पालन प्रधान रहता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001721
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhuvanbhanusuri
PublisherDivya Darshan Trust
Publication Year
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy