SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ (ल०-) 'सुहुमेहिं अङ्गसञ्चालेहिं'ति-सूक्ष्मैः अङ्गसञ्चारैः लक्ष्यालक्ष्यैर्गात्रविचलनप्रकारै रोमोद्गमादिभिः । 'सुहुमेहिं खेलसञ्चालेहिति-सूक्ष्मैः खेलसञ्चारैः, यस्माद्वीर्यसयोगिसव्व्यतया ते खल्वन्तर्भवन्ति । 'सुहुमेहिं दिट्ठिसञ्चालेहिति-सूक्ष्मैः दृष्टिसञ्चारैः निमेषादिभिः । (पं०-) 'वीर्यसयोगिसद्व्यतये 'ति, वीर्येण = वीर्यान्तरायकर्मक्षयक्षयोपशमप्रभवेणात्मशक्तिविशेषेण, सयोगीनि = सचेष्टानि, सन्ति = विद्यमानानि, द्रव्याणि मनोवाक्कायतया परिणतपुद्गलस्कन्धलक्षणानि, यस्य स तथा (वीर्यसयोगिसद्र्व्यः ) तद्भावस्तत्ता, तया। अथवा, वीर्येण उक्तलक्षणेन, सयोगिनो = मनोवाक्कायव्यापारवतः, सतो = जीवस्य, द्रव्यता = खेलसञ्चारादीन् प्रति हेतुभावः, तयेति। ___(ल०- ) 'एबमाइहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गोत्ति'-एवमादिभिरिति । 'आदिशब्दाद् यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्व्वतोऽपि न कायोत्सर्गभङ्गः । आह,- 'नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति येन तद्भङ्गो न भवति ? । उच्यते, - नात्र नमस्कारेण पारणमित्येतावदेव अविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तः, तत ऊर्ध्वं समाप्तेऽपि तस्मिन् नमस्कारमपठतो भङ्गः; अपरिसमाप्तेऽपि पठतो भङ्ग एव । स चात्र न भवतीति । न चैतत्स्वमनीषिकयैवोच्यते, यत उक्तमार्षे । 'अगणी उ छिंदिञ्ज व बोहियखोभाई दीहडको वा । आगारेहिं अभग्गो उस्सग्गो एवमाइएहिं ॥१॥ (पं०-) 'अगणीओ छिदेज्ज वे' त्यादि,-अग्निर्वा स्पृशेत् । स्वस्य कायोत्सर्गालम्बनस्य च गुर्खादेरन्तरालभुवं वा कश्चिदवच्छिन्द्यात् । 'बोहिका' मानुषचौराः । 'क्षोभः' स्वराष्ट्रपरराष्ट्रकृतः । 'आदि' शब्दात् गृहप्रदीपनकग्रहः । 'दी?' = दीर्घकाय: सर्पादिः, 'दष्टो वा' तेनैव । ततस्तेषां प्रतिविधानेऽपि न कायोत्सर्गभङ्ग इति भावः । स्वरूप परिणत जो स्कन्धात्मक पुद्गल द्रव्य वे सयोगी यानी सक्रिय होते ही रहते हैं; तब कफ का सूक्ष्म संचार अनिवार्य है । अथवा, 'वीर्यसयोगी सद्रव्यता' का मतलब यह है कि वीर्यान्तराय कर्म के क्षयक्षयोपशमवश जो सयोगी यानी मन-वचन-काय की प्रवृत्ति वाला जीव (सत्), उसकी द्रव्यता यानी योग्यता, - कफ संसार के प्रति कारणता -; इससे सूक्ष्म कफ संचार अनिवार्य है। इसलिए कायोत्सर्ग, इसको छोडकर, अन्य कायक्रिया के त्याग रूप किया जाता है । 'सुहुमेहि दिट्टिसंचालेह' सहज नेत्रनिमेष- नेत्रोन्मेष स्वरूप सूक्ष्म दृष्टिसंचार को छोडकर अन्यत्र कायोत्सर्ग । 'एवमाइएहिं- (एवमादिभिः) :- इन इत्यादि आगारों यानी अपवादों से। यहां इत्यादि शब्द से दीपक ज्योति प्रमुख आगार (अपवाद) भी कायोत्सर्ग करने में रखे जाते हैं । अर्थात् जब कायोत्सर्ग में कभी दीपक अग्नि या बिजली की ज्योति का स्पर्श लगता हो तब शरीर को ढकने के लिए ऊन का वस्त्र ग्रहण करने पर भी कायोत्सर्ग का भङ्ग नहीं है। प्र०-ऐसे प्रसङ्ग में नमस्कार (नमो अरिहंताणं) पढ़ करके ही वस्त्र ग्रहण क्यों नहीं किया जाता है जिससे कायोत्सर्ग का भङ्ग न हो ? उ०-यहां इस सूत्र के अन्त में जो बोला जाता है कि 'जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव' अर्थात् 'जब तक अर्हद् भगवान के नमस्कार से न पारुं वहां तक कायोत्सर्ग,' (इसके द्वारा कायोत्सर्ग का, २८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001721
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhuvanbhanusuri
PublisherDivya Darshan Trust
Publication Year
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy