SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ (ल० - अद्वैतमतशास्त्रोक्तयः-) एतेन यदाह, - 'परमबह्मण एते क्षेत्रविदोंऽशा व्यवस्थिता वचनात् । वह्निस्फु लिङ्गकल्पाः समुद्रलवणोपमास्त्वन्ये ॥१॥ सादिपृथक्त्वममीषामनादि वाऽहेतुकादि वा चिन्त्यम् । युक्त्या ह्यतीन्द्रियत्वात् प्रयोजनाभावतश्चैव ॥२॥ कूपे पतितोत्तारणकर्तुस्तदुपायमार्गणं न्याय्यम् । 'ननु पतितः कथमयमिति ?' हन्त तथादर्शनादेव ॥३॥ भवकूपपतितसत्त्वोत्तारणकर्तुरपि युज्यते ह्येवम् । तदुपायमार्गणमलं वचनाच्छेषव्युदासेन ॥४ ॥ एवं चाद्वैते सति वर्णविलोपाद्यसङ्गतं नीत्या । ब्रह्मणि वर्णाभावात् क्षेत्रविदां द्वैतभावाच्च ॥ ५ ॥' इत्यादि। (पं० -) 'एतेन' = ब्रह्मनिरासेन, यदाह कश्चिदेतत्, तदपि प्रतिक्षिप्तमिति योगः । उक्तमेव दर्शयति 'परमब्रह्म....' इत्यादिरार्याः 'परमब्रह्मणः' पुरुषाद्वैतलक्षणस्य, 'एते' = शास्त्रलोकसिद्धाः, 'क्षेत्रविदो' = जीवाः, 'अंशाः' = विभागाः, 'व्यवस्थिताः' = प्रतिष्ठिताः, कुतः प्रमाणादित्याह 'वचनाद्' = आगमात्, ते च द्विधा इत्याह 'वह्निस्फुलिङ्गकल्पाः' पृथगेव विचटनेन संसारिणः, 'समुद्रलवणोपमास्त्वन्ये', यथा समुद्रे लवणमपृथगेव लीनतया व्यवस्थितम्, एवं मुक्तात्मानः (प्र० .... त्मनः) प्राग्विचटनात् संसारिणोऽपि च ब्रह्मणीति । १ । 'सादी....' इत्याद्यात्रियं सुगममेव, परं 'हन्त तथा दर्शनादेवे'ति, हन्तेति प्रत्यवधारणे प्रत्यवधारणीयं (प्र० .... ०धारयतः), तथादर्शनादेव = कूपपतनकारणविचारणमन्तरेणोत्तरणो (प्र.... त्तारणो) पायमार्गणस्यैव दर्शनात् । 'शेषव्युदासेने'ति वचनव्यतिरिक्तप्रमाणपरिहारेण साधनादिविचटनविचारपरिहारेण वा । ‘एवं च....' इत्यादिरार्या, 'एवमि' ति वचनप्रमाणतः (प्र० .... प्रमाण्यतः), 'चः' समुच्चये, अद्वैते = आत्मनामेकीभावे सति, 'वर्णविलोपादि', वर्णा ब्राह्मणक्षत्रियवैश्यशुद्रलक्षणास्तेषां, विलोपः = प्रतिनियतस्वाचारपरिहारण परवर्णाचारकरणम्, 'आदि' ग्रहणात् स्वाचारपराचारानुवृत्तिरूपसंकरः (प्र० .... रूपसंस्कारः), 'असङ्गतम्' :अयुक्तं, 'नीत्या' = न्यायेन; तामेवाह 'ब्रह्मणि' परमपुरुषलक्षणे, 'वर्णाभावात्' = ब्राह्मणादिवर्णविभागाभावात् । मा भूद् ब्रह्मणि वर्णविभागः, तदंशभूतेष्वात्मसु भविष्यतीत्याशङ्कयाह 'क्षेत्रविदां द्वैतभावाच्च', क्षेत्रविदोऽपि मुक्तामुक्तभेदेन द्वैविध्यमेवाश्रिताः, अतस्तेष्वपि न वर्णविभागोऽतः कथमसत्यां वर्णव्यवस्थायां वर्णविलोपादि तात्त्विकमिति ॥ ५ ॥ 'इत्यादि :' = एवमाद्यन्यदपि वचनं गृह्यते। आत्माएँ, एवं संसारी जीव ब्रह्म से अलग पड़ने की पूर्व स्थिति में परमब्रह्म में लीन हो कर रहते हैं। (२) ब्रह्म से संसारी जीवोंका यह अलग होना क्या आदि है अर्थात् किसी काल से आरब्ध हुआ है, या अनादि काल से पृथग्भाव चला आ रहा है, एवं अलग होना सहेतुक यानी किसी निमित्तवश है या अहेतुक है, यह बात अतीन्द्रिय होने से युक्ति-तर्क से सोचनीय है। अथवा कोई प्रयोजन न होने से सोचने योग्य ही नहीं है। ऐसा सोचने से क्या फल है ? देखते हैं, (३) कूप में पड़े हुए आदमी को बाहर निकालने वाले दयालु पुरुष का यही कर्तव्य होता है कि वह उसे बाहर निकालने के उपाय का अन्वेषण करे। इसके बजाय 'अरे! इस कूप में कैसे गिर गया, कैसे गिर गया,' एसा सोचते रहने से क्या लाभ? गिरा हुआ है यह दिखाई देता है इससे ही अब गिरने के कारण सोचे बिना २३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001721
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhuvanbhanusuri
PublisherDivya Darshan Trust
Publication Year
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy