SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ (ल० अमूर्तज्ञाने कथं साकारता ? :-) अपर आह, -'मुक्तात्मनोऽमूर्तत्वात् ज्ञानस्यापि तद्धर्मत्वेन तत्त्वाद् विषयाकारताऽयोगतस्तत्त्वतो ज्ञानाभावः । निस्तरङ्गमहोदधिकल्पो ह्यसौ, तत्तरङ्गतुल्याश्च महदादिपवनयोगतो वृत्तय इति तदभावात्तदभावः । एवं सर्वज्ञत्वानुपपत्तिरेवेति' - एतदप्यसत्, विषयग्रहणपरिणामस्याकारत्वान्, तस्य चामूर्तेऽप्यविरोधात्, अनेक विषयस्यापि चास्य संभवात्, चित्रास्तरणादौ तथोपलब्धेरिति । __(पं० -) 'अपरे'त्यादि, अपरः = सांख्यः, आह = प्रेरयति, 'मुक्तात्मनः' = क्षीणकर्मणः, 'अमूर्तत्वात्' = रूपादिरहितत्वात्, किमित्याह 'ज्ञानस्यापि', न केवलं मुक्तात्मनः, 'तद्धर्मत्वेन' मुक्तात्मधर्मत्वेन 'तत्त्वाद्' = अमूर्तत्वात्, ततः किमित्याह 'विषयाकारताऽयोगतः', विषयस्येव = गोचरस्येव, आकारः = स्वभावो यस्य तत्तथा तद्भावस्तत्ता, तस्याः अयोगतः = अघटनात्, 'तत्त्वतो' = निरुक्तवृत्त्या ज्ञायतेऽनेनेति करणसाधनज्ञानाभाव एव । तदेव भावयति 'निस्तरङ्गमहोदधिकल्पो ह्यसौ' मुक्तात्मा, 'तत्तरङ्गतुल्याश्च महदादिपवनयोगतो वृत्तय' इति बुद्ध्यहङ्कारादिप्रकृतिविकारपवनसम्बन्धात् वृत्तयो = विषयज्ञानादिकाः प्रवृत्तयः । 'इति' = एवं, 'तदभावात्' = महदादिपवनयोगाभावात्, 'तदभावः' = तरङ्गतुल्यवृत्त्यभावः । ततः किमित्याह ‘एवं' = वृत्त्यभावात्, 'सर्वज्ञत्वानुपपत्तिरेव' मुक्त्यवस्थायां; निराकारेण तु विज्ञानेन विषयग्रहणाभ्युपगमे विषयप्रतिनियमस्याघटनात् । इतिः परवक्तव्यतासमाप्तौ । 'एतदपि' साङ्ख्योक्तम्, 'असद्' = असुन्दरं, कुत इत्याह 'विषयग्रहणपरिणामस्य' = विषयग्राहकत्वेन जीवपरिणतेरेव 'आकारत्वात्', 'तस्य च' उक्तरूपस्याकारस्य, 'अमूर्तेऽपि' = मुक्तात्मन्यपि, न केवलं मूर्ते इति 'अपे'रर्थः, 'अविरोधात्' = केनाप्यबाध्यमानत्वात् । अभ्युच्चयमाह 'अनेकविषयस्यापि च' = युगपदने विषयमाश्रित्य प्रवृत्तस्यापि च, किं पुनरेकविषयस्य, 'अस्य' = उक्तरूपाकारस्य, 'संभवात्' = घटनात् । एतदपि कुत इत्याह 'चित्रास्तरणादौ,' चित्रे' प्रतीते, आस्तरणे च = वर्णकम्बले, 'आदि' शब्दादन्यबहुवर्णविषयग्रहः, 'तथोपलब्धेः' = यगपदबहविषयाकारोपलब्धेः स्वसंवेदनेनैव इति । करता है। अत: असर्वज्ञता-असर्वदर्शिता जैसा कोई प्रसङ्ग दे नहीं सकतें। बात यह है कि जीव का ऐसा स्वभाव ही है कि वह सामान्यधर्म और विशेष-धर्म दोनों को मुख्यरूप से एक ही समय में नहीं जान सकता है; जब किसी पदार्थ को मुख्यतः सामान्य रूप से ज्ञात करेगा तब उस ज्ञान में विशेषरूप गौण रहेगा; अर्थात् उस पदार्थ को विशेषरूप से भी जानेगा सही किन्तु गौणभाव से जानेगा। इस प्रकार जब पदार्थ को मुख्यतः विशेष रूप से ज्ञात करेगा तब उस ज्ञान में सामान्यरूप गौण रहेगा, लेकिन ज्ञात रहेगा सही । ज्ञान-दर्शन के समस्त आवरण नष्ट हो जाने से अब कोई पदार्थ एवं उसका कोई भी धर्म एक समय भी अज्ञात नहीं रह सकता, लेकिन जीव के उपयोग यानी चैतन्यस्फुरण का वैसा स्वभाव ही है कि द्विविध पदार्थधर्म सामान्य-विशेषों में से सामान्य या विशेष ही एकेक समय में मुख्यतः ज्ञात रहेंगे; वहां सामान्य मुख्यतः भासित होने पर दर्शन-उपयोग, और विशेष मुख्यतः ज्ञात रहने पर ज्ञान-उपयोग स्फुरित होगा। यह मुख्य-गौणभाव से ज्ञात रहे उसमें प्रमाण स्वानुभव है। यहां सांख्यमत का प्रश्न होता हैं, - मोक्ष में ज्ञान का निषेधक सांख्यमत :प्र० - अमूर्त ज्ञान में साकारता कैसी ? जिसने कर्मक्षय कर दिया है ऐसी मुक्तात्मा तो अरूपी अमूर्त २१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001721
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhuvanbhanusuri
PublisherDivya Darshan Trust
Publication Year
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy