SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ (पं०)-'सकललोकसिद्धम्' 'एतत्' = क्रियायाः प्रयासमात्रत्वम् । भवतु नामापरकर्तृकायाः क्रियाया इत्थमक्रियात्वं, न पुनः सदाशिवकर्तृकायाः, तस्या अचिन्त्यशक्तित्वादित्याशङ्क्याह 'इति' =एवं कर्मणो योग्यताऽभावे क्रियायाः अक्रियात्वे एकान्तिके सार्वत्रिके च सकललोकसिद्धे, 'न' = नैव, 'अभव्ये' =निर्वाणायोग्ये प्राणिनि सदाशिवानुग्रहः । यदि स्वयोग्यतामन्तरेणापि सदाशिवानुग्रहः स्यात्, ततोऽसावभव्यमप्यनुगृह्णीयात्, न चानुगृह्णाति, कुत इत्याह 'सर्वत्र' = अभव्ये, 'तत्प्रसङ्गात्' = सदाशिवानुग्रहप्रसङ्गात् । एतदपि कुत इत्याह 'अभव्यत्वाविशेषात्' । को हि नामाभव्यत्वे समेऽपि विशेषो ? येनैकस्यानुग्रहो नान्यस्येति एतत् परिभावनीयं यथा स्वयोग्यतैव सर्वत्रफलहेतुरिति । (ल०-तीर्थकर-अतीर्थकरयोः बोधितारतम्यम्:-) बोधिभेदोऽपितीर्थकरातीर्थकरयोाय्य एव, विशिष्टेतरफलयोः परम्पराहेतोरपि भेदात् । एतदभावे तद्विशिष्टेतरत्वानुपपत्तेः । भगवद्बोधिलाभो हि परम्परया भगवद्भावनिर्वर्त्तनस्वभावो न त्वन्तकृत्केवलिबोधिलाभवदतत्स्वभावः, तद्वत् ततस्तद्भावासिद्धेः । इति तत्तत्कल्याणाक्षेपकानादितथाभव्यभावभाज एते । इति स्वयंसम्बुद्धत्वसिद्धिः ॥ ९ ॥ एवमादिकर्तृणां तीर्थकरत्वेनान्यासाधारणस्वयंसम्बोधेनेति स्तोतव्यसम्पद एव प्रधाना साधारणासाधारणरू पा हेतुसम्पदिति । (२. संपद्) (पं०)- वरबोधिप्राप्त्येत्युक्तं, तत्सिद्ध्यर्थमाह 'बोधिभेदोऽपि' सम्यक्त्वादिमोक्षमार्गभेदोऽपि, आस्तां तदाश्रयस्य विभूत्यादेः, 'तीर्थकरातीर्थकरयोः, 'न्याय्य एव' = युक्तियुक्त एव । युक्तिमेवाह 'विशिष्टेतरफलयोः परम्पराहेत्वोरपि' =विशिष्टफलस्येतरफलस्य च, 'परंपराहेतोः' =व्यवहितकारणस्य, किं पुनरनन्तरकारणस्येति अपि' शब्दार्थः, 'भेदात्' परस्परविशेषात् । कुत इत्याह 'एतदभावे' = परंपराहेत्वोर्भेदाभावे, 'तद्विशिष्टेतरत्वानुपपत्तेः', 'तस्य' = फलस्य यद्विशिष्टत्वम्, 'इतरत्वं' च = अविशिष्टत्वं, तयोरयोगात् । एतदेव भावयति 'भगवद्बोधिलाभो हि' परंपरया' =अनेकभवव्यवधानेन, 'भगवद्भावनिर्वर्तनस्वभावो', 'भगवद्भावः' = तीर्थकरत्वम् । व्यतिरेकमाह 'न तु' न पुनः, अन्तकृत्केवलिबोधिलाभवत्,' 'अन्तकृतो' =मरुदेव्यादिकेवलिनो बोधिलाभ इव, = 'अतत्स्वभावः' भगवद्भावानिवर्तनस्वभावः । एतदपि कथमित्याह 'तद्वद्' इति, 'तस्मादिव' =अन्तकृत्केवलिबोधिलाभादिवत्, 'ततः' =तीर्थकरबोधिलाभात् 'तद्भावासिद्धे' = तीर्थकरभावासिद्धेः । इति स्वयंसम्बुद्धत्वसिद्धिः । उ०- करते हैं, लेकिन 'गुरु उन्हें संबुद्ध करते हैं-' इस वाक्य से निर्दिष्ट जो कर्ता गुरु, उस के द्वारा की जाती संबुद्ध करने की क्रिया में कर्मभूत हैं तीर्थकर जीव, वे अगर स्वयं योग्य न हो, तो क्रिया बन ही नहीं सकती। क्रिया के प्रति कर्म योग्य होना चाहिए, - क्रिया का फल पाने में विषयरूप से परिणत बनने का कर्म में स्वभाव होना चाहिए। यदि जीव में, बोध के अनुग्रहादि पाने की क्रिया के प्रति, योग्यता ही न हो तो इस में सदाशिव की अनुग्रह वगैरह क्रिया कुछ नहीं कर सकती । ऐसी क्रिया क्रिया ही न होगी, क्रियाभास होंगी; क्यों कि उसने जीव में अभिलषित बोधादि स्वरूप फल ही पैदा नहीं किया; वैसी अनुग्रह-क्रिया एक आयास मात्र हुई। जातिमान अश्व को शिक्षा देने की क्रिया जो सफल होती है, तो वहां वचन-प्रयोग ठीक ही होता है कि आदमी अश्व को सिखाता है। लेकिन दुष्ट अश्व, जो कि शिक्षायोग्य नहीं है, वह शिक्षाक्रिया का कर्म कैसे होगा? कैसे कहा जाए कि आदमीने दुष्ट अश्व को सिखाया ? इसी प्रकार, कैसे कहा जाए कि आदमीने कंकटूक माष को ७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001721
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhuvanbhanusuri
PublisherDivya Darshan Trust
Publication Year
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy