________________
5
10
5
10
१८८
ओ तेहत्तरे जोडिऊणं जिणंदो समाउच्छिओ मोक्खमग्गं सदव्वं तिलोयं परपंतिभेयं अकूवार - दीवद्दिरायाणमाणं कसायाण पज्जति-संण्णा-गुणाणं, जिर्णेदेण आहासितासु सव्वं, सुऊण चक्का हिओ तक्खणेणं जिणाहीस - गो- फंसिओ जेम पोमे वियाणेवि मुक्ख-पहं चक्कणाहो मेण खेमंकरं तित्थणाहं
asमाणचरिउ
. १०
करं भोय - जुम्मं सिरं णाविऊणं । पयत्थस्थिकायाण भेयं समग्गं । अणायारि-सायारि-धम्मं दुभेयं । सँजीओवओगाइँ पाणप्पमाणं । विभेयाइँ कम्मा णाणा झाणं । पुरो चक्कणाहस जीवाइ- दव्वं । ओहं गओ बुद्धिवंतो मणेणं । सरे भाणुण पाणियं सपोमे । मुएऊण लच्छी महीकं चणाहो । अकोहं अमोहं अलोहं अणाहं ।
वे पढम-झाण मणि परिहरेवि दूसह तवेण सोसिवि सरीरु करि पाणचाउ सण्णासणेण सहसार- कप्पे सहसत्ति जाउ दिव्वट्ट- गुणामल-सिरि-समेउ अट्ठारह- सायर-परिमियाउ सोतुहुँ संजय दणक्खु मेल्लंतु लिंतु णु सहरिसेण जलहरु हे पवण-वसेण जेम दुल्ल सद्दंसणु परमु जेण तं वरs सिद्धि सयमेव एवि
Jain Education International
घत्ता - अप्पेवि अरिं जयणिय-सुबहो महु हुवउ दियंवरु बहुसुवहो । सहुं सोलह-ससहिँ णरवरेहिँ अवलो इज्जंतर सुरवरेहिं ॥ १६३ ॥
११
तर चरइ घोरु उवसमु धरेवि । अवसाण काल मणु करवि धीरु । पुव्वज्जिय पाव सण्णासणेण । सहजाहरणालंकरिय-काउ | णामेण सूरपहु सूरदेउ | माविणु सुर-सुंदरि पियाउ । rafts एत्थु णीय-दलक्खु । णाणा- पयार- कम्महो वसेण । भव- सायरु णरु परिभमहूँ तेम । तियरणहि णणिण्णासिउ णरेण ।
दण-वि मुणि संसउ मुएवि ।
१०. १-२. D. सदा पंतिलोयं J. V. सदप्पं । ३. J. V.
११. १. D.°र्णं । २. D. f ।
[ ८.१०.१
घत्ता - तो जम्मु सहलु णिम्मल मणोहँ सो नरु पहाणु वर बुहयणा | गुत्तित्तय-य-दुरियागमणु जसु चरिउ दुरिय भवणिग्गमणु || १६४ ||
For Private & Personal Use Only
www.jainelibrary.org