SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ -२३ ] द्वितीयः स्तबकः ५९ हारिणा कलहंसचित्तहारिणा, पद्माकरेण विराजितामशोकवनिकां शोकाक्रान्तमत्या श्रीमत्या समं समासाद्य, तत्र किल विचित्रचन्द्रकान्तशिलातले निषण्णा, पाणिपल्लवेन सस्नेहं तदङ्गानि संस्पृशन्ती, दशनरुचिविसरविमलसलिलैस्तदङ्गसंतापं निर्वापयन्तीव मधुरतरमिमं व्याहारं विस्तारयामास । $२२ ) अहं सुदति ! पण्डिता निखिलकार्यलाभे ध्रुवं नवोत्पलदलेक्षणे ! ननु तवास्मि मात्रा समा। ततो वद पतिवरे ! सपदि मौनहेतुं स्फुटं किमेष मदनोद्यमः किमथवा ग्रहप्रक्रमः ॥१३॥ ६२३ ) इति पृष्टा विशालाक्षी निशायां नतपङ्कजा। पद्मिनीवानतमुखी ह्रिया वचनमादधे ॥१४।। मण्डितां चम्पकवृक्षशोभितां, तालबन्धुरां ताडवृक्षमनोहरां हिन्तालवृक्षमनोहरां, रसोज्ज्वलेन जलोज्ज्वलेन सारसोज्ज्वलेन कमलोज्ज्वलेन, सकलचित्तहारिणा निखिलजनमनोहारिणा कलहंस चित्तहारिणा कादम्बपक्षिमनोहारिणा पद्माकरेण तडागेन विराजितां शोभितां, अशोकवनिकाम् अशोकवाटिकाम्, शोकेनाक्रान्ता मतिर्बुद्धिर्यस्यास्तया श्रीमत्या समं साकं समासाद्य प्राप्य, तत्राशोकवनिकायां किलेति वाक्यालंकारे विचित्रं विस्मयकरं यच्चन्द्रकान्तशिलातलं तस्मिन् निषण्णा समुपविष्टा, पाणिपल्लवेन करकिसलयेन तस्याः श्रीमत्या अङ्गानि १५ तदङ्गानि संस्पृशन्ती, दशनानां दन्तानां रुचिविसरा: कान्तिसमूहा एव विमलसलिलानि निर्मलनीराणि तैः, तदङ्गसंतापं श्रीमतोशरीरसंतापं निर्वापयन्तीव दूरीकुर्वन्तीव मधुरतरमतिमिष्टम् इमं वक्ष्यमाणं व्याहारं वचनं विस्तारयामास आततान ॥ २२) अहमिति-शोभना दन्ता यस्याः सुदती 'वयसि दन्तस्य दतृ' इति दन्तस्य दत्रादेशस्तत्संबुद्धौ हे सुदशने ! हे नवोत्पलदले इवेक्षणे यस्यास्तत्संबुद्धी हे नवनीलोत्पलदललोचने ! ध्रुवं निश्चयेन, अहं पण्डितानामधात्री निखिलकार्यलाभे समस्तकार्यसिद्धी पण्डिता विदुषी अस्मि, अथ च ननु २० निश्चयेन तव श्रीमत्या मात्रा समा जननीतल्या अस्मि । ततस्तस्मात हे पतिवरे कन्ये! सपदि शीघ्र स्फुटं स्पष्टतयां मोनहेतुं मौनस्य कारणं वद कथय एषोऽयं कि मदनोद्यमः कामोद्योगः, अथवा पक्षान्तरे ग्रहाणां पिशाचानां शनैश्चरादीनां वा प्रक्रम आक्रमणं वर्तत इति शेषः । पृथ्वी छन्दः॥१३॥ २३) इतीति-इतीत्थं पृष्टा विशाले अक्षिणी यस्या सा विशालाक्षी दीर्घलोचना श्रीमती निशायां रात्रौ नतपङ्कजा नतकमला पद्मिनीव कमलिनीव ह्रिया अपया आनतमुखी नतवदना सती वचनमादधे उवाच । उपमा ॥१४॥ २५ रस-जलसे उज्ज्वल, कमलोंसे उज्ज्वल, सबके चित्तको हरनेवाले तथा कलहंस पक्षियों से सुन्दर सरोवरसे सुशोभित थी। अशोकवाटिकामें जाकर वह आश्चर्य उत्पन्न करने. वाले चन्द्रकान्तमणिके शिलातलपर बैठ गयी, तथा अपने करपल्लवोंसे स्नेहपूर्वक श्रीमतीके अंगोंका स्पर्श करती और दाँतोंकी किरणोंके समूहरूप जलके द्वारा उसके शरीरके सन्तापको दूर करती हुई की तरह निम्नलिखित अत्यन्त मधुर वचन विस्तृत करने ३० लगी। $ २२ ) अहमिति-हे सुन्दर दांतोंवाली! मैं निश्चित ही समस्त कार्योंकी सिद्धिमें निपुण पण्डिता हूँ तथा हे नवीन नील कमलके समान नेत्रोंवाली! तुम्हारी माताके समान हूँ इसलिए हे कन्ये, शीघ्र ही साफ-साफ अपने मौनका कारण कहो, क्या यह कामका उद्यम है अथवा किसी ग्रहका आक्रमण है ? ॥१३॥ $ २३) इतीति-इस प्रकार पूछी हुई दीर्घलोचना श्रीमती रात्रिमें जिसके कमल नीचेकी ओर झुक गये हैं ऐसी कमलिनीके ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy