SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [ २१७२१श्रीमत्या ललिताङ्गदेवविलसत्कान्तार्थमन्यच्च तद् वृत्तं सर्वमतिस्फुटं विदितवानुद्वेलपुण्योदयः ॥१२॥ $२१ ) तदनु वन्दितभगवच्चरणे धरणीरमणे तदारामान्निर्गत्य स्वपुरमागत्य च, निर्वयं चक्रपूजां तनूजां पण्डितावशे विधाय, षडङ्गबलेन बलेन दिग्जयाय प्रस्थितवति, पण्डितापि तमालमञ्जुलां कृतमालमन्जुलां सालशोभितां रसालशोभितां, नीपविराजितां वनीपविराजितां शुकराजिरमणीयां किंशुकराजिरमणीयां, नरवृन्दानन्दसंदायिनी किंनरवृन्दानन्दसंदायिनी, नीरजातविलसितां वानीरजातविलसितां, सरस्थितिमनोरमां केसरस्थितिमनोरमां, पेयतरुमण्डितां चाम्पेयतरुमण्डलमण्डितां, तालबन्धुरां हिन्तालबन्धुरां, रसोज्ज्वलेन सारसोज्ज्वलेन, सकलचित्त षोडशस्वर्गे वासवपदमिन्द्रपदं, श्रीमत्याः स्वपुत्र्याः ललिताङ्गदेवस्य विलसत्कान्तार्थ शोभमानस्त्रीत्वम् अन्यच्च तद्वत्तं तच्चरितं सर्व निखिलम् अतिस्फुटं यथा स्यात्तथा विदितवान् ज्ञातवान् । शार्दूलविक्रीडितच्छन्दः ॥१२।। $२१ ) तदन्विति–तदनु तदनन्तरं वन्दितो भगवच्चरणो येन तथाभूते धरणोरमणे नृपतो तदारामात् यशोधरगुरुविशोभितमनोहरोद्यानात् निर्गत्य स्वपुरं पुण्डरोकिणीपुरम् आगत्य च चक्रपूजां चक्ररत्नार्चा निवर्त्य रचयित्वा तनूजां पुत्री श्रीमतीमिति यावत् पण्डितावशे पण्डिताधात्रीवशे विधाय कृत्वा, षडङ्गानां हस्त्यश्वादि षडङ्गानां बलं पराक्रमो यस्मिन् तथाभूतेन बलेन सैन्येन दिग्जयाय दिशो जेतुं प्रस्थितवति प्रयातवति सति, १५ पण्डितापि तन्नामधात्र्यपि, तमालमञ्जुलां तापिच्छवृक्षमनोहरां, कृतमालमजुलां चिरविल्ववृक्षमनोहरां, सालशोभितां सर्जवृक्षविराजितां रसालशोभिताम् आम्रवृक्षशोभितां, नीपविराजितां कदम्बवृक्षशोभितां वनीपविराजितां वेतसतरुशोभितां, शुकराजिरमणीयां कीरपतत्रिपङ्क्तिमनोहरां कुत्सिताः शुकाः किंशुकास्तेषां राजिः पङ्क्तिस्तया रमणीयां पक्षे किंशुकानां पलाशवृक्षाणां राजिः पङ्क्तिस्तया रमणीयाम्, नरवृन्दस्य श्रेष्ठनरसमूहस्यानन्दं हर्ष संददातीत्येवंशीला तां नरवृन्दानन्दसंदायिनी, कुत्सिता नराः किन्नरास्तेषां वृन्दस्य समूहस्यानन्दं संददात्येवंशीला ताम्, पक्षे किन्नरा देवविशेषास्तेषां वृन्दस्यानन्दं संददात्येवंशीला, नीरजातैः कमलविलसिता तां नीरजातविलसितां वानीरजातैर्वेतसतरुभिर्विलसितां, सरस्थितिमनोरमां तडागस्थितिरमणीयां केसरस्थितिमनोरमां वकुलवृक्षस्थितिमनोहरां, पेयतरुमण्डितां नारिकेलवृक्षशोभितां चाम्पेयतरु पुण्योदयस्वरूप अच्युतस्वर्गमें इन्द्रपद प्राप्त किया था, और ललितांगदेव श्रीमतीका पति था। उसने श्रीमती और ललितांगदेव सम्बन्धी और भी सब वृत्तान्त स्पष्ट जान लिया २५ था॥१२॥ ६२१) तदन्विति तदनन्तर राजा वन दन्त, भगवान के चरणोंकी वन्दना कर उस उद्यानसे बाहर निकले तथा अपने नगरमें आकर चक्र रत्नकी पूजा कर तथा पुत्री श्रीमतीको पण्डिताधायके आधीन कर छह अंगोंकी शक्तिसे यक्त सेनाके साथ उन्होंने दिग्विजयके लिए प्रस्थान किया। उनके प्रस्थान कर चकनेपर पण्डिताधाय शोकाकलित बद्धिवाली श्रीमतीके साथ उस अशोकवाटिकामें पहुँची जो तमाल वृक्षोंसे मनोहर थी, चिरोलके वृक्षोंसे मनोहर ३० थी, सागौनके वृक्षोंसे सुशोभित थी, आमोंके वृक्षोंसे सुशोभित थी, कदम्बके वृक्षोंसे विराजित थी, वेतके वृक्षोंसे विराजित थी, शुकोंकी पंक्तिसे सुशोभित थी, पलाशवृक्षोंकी पंक्तिसे सुशोभित थी, नरसमूहको आनन्द देनेवाली थी, किन्नरसमूहको आनन्द देनेवाली थी, कमलोंसे सुशोभित थी, वेतस वृक्षोंसे सुशोभित थी, सर-तालाबकी स्थितिसे मनोरम थी, केशर-बकुलके वृक्षोंकी स्थितिसे मनोरम थी, नारियलके वृक्षोंसे मण्डित थी, चम्पक ३५ वृक्षोंके समूहसे मण्डित थी, तालवृक्षोंसे सुन्दर थी, हिंताल वृक्षोंसे सुन्दर थी और १. पेयतरुमण्डलमण्डितां-क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy