SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ५ १० पुरुदेव चम्पूप्रबन्धे [ २९१६ तूर्णमभ्यर्णमेत्य, बलवदस्वस्थां तनयां दृष्ट्वा, शोककोलितस्वान्तौ तन्वङ्गि ! प्रतिक्षणमुत्सङ्गभुवमावयोरेहि विधेहि परिष्वङ्गमिति व्याहरन्तो पुरो निषीदतुः । $ १६ ) राजायमिङ्गितज्ञानामग्रगण्यो वरेण्यो वचनविदामुदारगम्भीरमतिर्मनसि तनुजा - विकारबीजं प्राग्जन्मानुभवः कोऽपीति निश्चित्य, यथानिश्चयमग्र महिषों लक्ष्मीमतों प्रतिपाद्य, नियोज्य च कन्यासमाश्वासनसंनिधानाय मधुरतम कौशलविधात्रीं पण्डितानामधात्रीं, कान्तया सह निर्जगाम । ५६ ३० $ १७ ) करणीयं नरेन्द्रस्य कार्यद्वैतमभूत्तदा । कैवल्यं स्वगुरोश्चक्रसंभूतिश्चायुधालये ||१०|| $ १८ ) उपस्थिते कार्यंयुगे नृपस्य चित्तप्रवृत्तिद्विविधा बभूव । महीधरे मार्गगते निरुद्धस्रोतः प्रवृत्तिद्विविधेव लोके ॥११॥ तूर्णं शीघ्रम्, अभ्यर्ण समीपम् एत्यागत्य, बलवदस्वस्थाम् अत्यन्तास्वस्थां तनयां पुत्रीं दृष्ट्वा, शोकेन विषादेन कीलितं नियन्त्रितं स्वान्तं चित्तं ययोस्ती, तन्वङ्गि ! कृशाङ्गि ! प्रतिक्षणं प्रतिसमयम्, आवयोर्मातापित्रोः, उत्सङ्गभुवं क्रोडभूमिम्, एहि आगच्छ, परिष्वङ्गमालिङ्गनं विधेहि कुरु, इतीत्थं व्याहरन्ती कथयन्तौ पुरोऽग्रे निषीदतुः समुपविष्टो । ६१६ ) राजायमिति --- इङ्गितज्ञानां हृच्चेष्टितज्ञानाम् अग्रगण्यः प्रधानः वचनविदां १५ वचनज्ञानां वरेण्यः श्रेष्ठः, उदारगम्भीरमतिर्महागम्भीरबुद्धिः, अयं राजा वज्रदन्तः, मनसि चेतसि तनुजायाः पुत्र्या विकारस्य बीजं कारणं प्राग्जन्मानुभवः पूर्वभवोपभोगः कोऽपि कश्चिदस्तीति निश्चित्य निर्णीय, यथानिश्चयं निश्चयानुसारम्, अग्रमहिषीं प्रधानराज्ञी लक्ष्मोमतीं प्रतिपाद्य कथयित्वा समाश्वासनाय संनिधानं समाश्वासनसंनिधानं कन्यायाः समाश्वासनसंनिधानं तस्मै कन्यायाः समाश्वासनाय निकटेऽवस्थातुं मधुरतम कौशलस्यातिप्रियचातुर्यस्य विधात्री निर्मात्री तां पण्डितानामधात्रीं नियोज्य च नियुक्तां कृत्वा च कान्तया वल्लभया सह निर्जगाम बहिरगच्छत् । $१७ ) करणीयमिति तदा तस्मिन् काले स्वगुरोर्यशोधरमहाराजस्य कैवल्यं केवलज्ञानप्राप्त्युत्सवः, आयुधालये शस्त्रागारे चक्रसंभूतिश्च चक्ररत्नोत्पत्तिश्च, इति कार्यद्वैतं कार्ययुगं करणीयं कर्तुं योग्यम् अभूत् ॥ १० ॥ $१८ ) उप स्थत इति – कार्ययोर्युगं युगलं तस्मिन् उपस्थिते सति नृपस्य राज्ञश्चित्तवृत्तिः, लोके भुवने महीधरे गिरौ मार्गगते सति द्विविधा द्विप्रकारेण विभक्ता निरुद्धस्रोतसः निरुद्धप्रवाहस्य प्रवृत्तिर्मनोप्रवृत्तिरिव द्विविधा द्विप्रकारा बभूव । उपमा | २० २५ माता-पिता शीघ्र ही पास आकर तथा पुत्रीको अत्यन्त अस्वस्थ देख शोक करने लगे । 'हे तन्वंगि ! प्रति समय हमारी गोद में आओ और हमारा आलिंगन करो' यह कहते हुए दोनों पुत्री के सामने बैठ गये । $१६ ) राजायमिति - यह राजा वज्रदन्त हृदयकी चेष्टा जाननेवालोंमें अग्रगण्य थे, कब किस प्रकारके वचन बोलना चाहिए इस प्रकार वचनोंके प्रयोगको जाननेवालों में श्रेष्ठ थे तथा अत्यन्त गम्भीर बुद्धिके धारक थे अतः उन्होंने मनमें निश्चय कर लिया कि पुत्रीके त्रिकारका कारण कोई पूर्वजन्मका अनुभव है । उन्होंने अपना निश्चय प्रधानरानी लक्ष्मीमतीको बताया और कन्याको समझाने के अर्थ सदा निकट रहने के लिए अत्यन्त चतुराईको प्रकट करनेवाली पण्डिता नामकी धायको नियुक्त कर रानीके साथ चले गये । $ १७ ) करणोयमिति - उस समय राजा वज्रदन्तके लिए दो कार्य करने योग्य हुए । एक तो अपने पिता यशोधरगुरुको केवलज्ञान प्राप्त हुआ और दूसरा शस्त्रागार में चक्ररत्न ३५ प्रकट हुआ ||१०|| $ १८ ) उपस्थित इति - लोकमें जिस प्रकार पर्वतके मार्ग में आ जानेपर नदी आदि प्रवाहकी प्रवृत्ति रुककर दो भागों में विभक्त हो जाती है उसी प्रकार ऊपर कहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy