SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ -८] द्वितीयः स्तबकः मापन्ना, जलदकालसमुज्झितकलालापा कोकिलेव विविधसंतापसंतप्तस्वान्ता, तत्कालोचितसान्त्ववचनोद्यतेनान्तःपरिषद्गतेन दृढवर्मदेवेन प्रचोदितसन्मार्गान् षण्मासान्जिनपूजां विधाय सौमनसोद्यानशोभितचैत्यतरुमूले गुरुपञ्चकं मनसा ध्यायन्ती सहसा निशापगमे तारकेवादृश्यतामाटिटीके। ७) पूर्वोक्ते प्राग्विदेहेऽस्ति पुरी सा पुण्डरीकिणी। यत्र सौधास्तरुण्यश्च वियन्मध्यविराजिताः ॥४॥ $८) वज्रदन्त इति विश्रुतो नृपस्तां शशास तुलितामराधिपः । यो जिगाय परलोकमद्भुतं मार्गणानविजहद्गुणैः परम् ॥५।। वल्लभविरहिता चक्राह्वीव रथाङ्गीव बहुदीनदशामतिदोनावस्थाम् आपन्ना प्राप्ता, जलदकाले वर्षाकाले समुज्झितस्त्यक्तः कलालापो मधुरालापो यया तथाभूता कोकिलेव पिकोव विविधसंतापेन नानादुःखानलेन १० संतप्तं स्वान्तं चित्तं यस्यास्तथाभूता, तत्कालोचितेषु तदवसराहेषु सान्त्ववचनेषु समाश्वासनोपदेशेषु उद्यतस्तत्परस्तेन, अन्तःपरिषद्गतेन अन्तरङ्गसमितिसदस्येन दृढवर्मदेवेन प्रचोदितः प्ररूपितः सन्मार्गो येषु तान् षण्मासान् 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया, जिनपूजां जिनेन्द्रार्चा विधाय कृत्वा सौमनसोद्याने मेरुस्थितसौमनसवने शोभितो यश्चैत्यतरुश्चैत्यवृक्षस्तस्य मूले तले गुरुपञ्चकं पञ्चपरमेष्ठिनो मनसा हृदयेन ध्यायन्ती चिन्तयन्ती सहसा निशापगमे रजन्यवसाने प्रातःकाल इत्यर्थः, तारकेव अदृश्यताम् आटिटीके प्राप 'टीकृ गतो' १५ इत्यस्य लिटि रूपम् । ७) पूर्वोक्त इति–पूर्वोक्ते प्रागुदिते प्राग्विदेहे पूर्वविदेहक्षेत्रे पुण्डरीकिणीनामधेया सा पुरी अस्ति यत्र सुधया चूर्ण केन निर्वृत्ताः सौधाः प्रासादाः तरुण्यश्च युवतयश्च वियन्मध्यविराजिताः सौधपक्षे वियतो गगनस्य मध्ये विराजिताः शोभिता उत्तुङ्गत्वादिति भावः, युवतिपक्षे वियदिव गगनमिव शून्यं कृशतरं मध्यं कटिस्तेन विराजिताः शोभिताः । श्लेषोपमा ॥४॥ ६८ ) वज्रदन्त इति-बज्रदन्त इति विश्रुतः प्रसिद्धः, तुलित उपमितोऽमराधिपः पुरंदरो येन तथाभूतः शक्रसदृशः स नृपः तां पुण्डरीकिणीपुरों २० शशास यो गुणैः प्रत्यञ्चाभिः मार्गणान् बाणान् अविजहद् अत्यजन् परलोकं शत्रुसमूहं जिगाय जितवान् इति परमत्यन्तमद्भुतमाश्चर्यकरम् प्रभावेणवानेन शत्रवः पराजिता इति भावः पक्षे गुणः सम्यग्दर्शनादिभिः मार्गणान् गतीन्द्रियादिचतुर्दशमार्गणान्, अत्यजन् तेषां श्रद्धां कुर्वन्नित्यर्थः परलोकं नरकादिगति जिगाय । विरोधाभासा बोली छोड़ दी है ऐसी कोयलके समान उसका चित्त नाना प्रकारके सन्तापसे सन्तप्त रहने लगा। उसकी अन्तःपरिषद्का सदस्य एक दृढवर्म नामका देव था वह उसे उस अवसरके २५ व सान्त्वना वचन कहता रहता था। उस दृढवर्म देवके द्वारा जिनमें समीचीन मार्गका उपदेश दिया जाता रहा ऐसे छह माह तक लगातार स्वयंप्रभा जिनेन्द्रभगवा पूजा करती रही। अन्तमें सौमनसवनमें सुशोभित चैत्यवृक्षके नीचे हृदयसे पंचपरमेष्ठियोंका ध्यान करती हुई वह स्वयंप्रभा प्रातःकालेके समय तारकाके समान सहसा अदृश्यताको प्राप्त हो गयी। ७) पूर्वोक्त इति-पहले कहे हुए पूर्व विदेह क्षेत्रमें पुण्डरीकिणी नामकी ३० वह नगरी है जिसमें भवन और तरुण स्त्रियाँ वियन्मध्यविराजित हैं-भवन तो आकाशके मध्य तक सुशोभित है और तरुण स्त्रियाँ आकाशके समान अत्यन्त कृश कमरसे सुशोभित हैं ॥४॥ ६८ ) वज्रदन्त इति-वज्रदन्त इस नामसे प्रसिद्ध तथा इन्द्रकी तुलना करनेवाला वह राजा उस पुण्डरीकिणी नगरका पालन करता था जो डोरीसे बाणोंको छोड़े बिना ही शत्रुओंके समूहको जीत लेता था यह अत्यन्त आश्चर्य की बात थी ( पक्षमें जो सम्यग्दर्शनादि ३५ गुणोंसे गति आदि मार्गणाओंको छोड़े बिना अर्थात् उनकी श्रद्धा रखता हुआ नरकादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy