SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ५२ पुरुदेव प्रबन्धे १९ ) लक्ष्मीरिवापरा तस्य लक्ष्मीमतिरभूत्प्रिया । कचस्फूर्तिश्च मूर्तिश्च यस्याः सजघनोज्ज्वला ||६|| $१० ) एषा किल सुरयोषा श्रीमती नाम्ना तयोः पुत्री संजाता, क्रमेण मञ्जुलतारुण्यमञ्जरीसुरभिततनुलता, संचारिणीव मदनराज्यस्य लक्ष्मीः, प्रत्यादेश इव रतिदेव्याः, प्रतिकृति - ५ रिव लक्ष्म्याः, प्रतिबिम्बमिव सरस्वत्याः, कलशप्रतिष्ठेव विधातृसृष्टेः तरङ्गपरम्परेव शृङ्गारसागरस्य, पुनरुक्तिरिव सौभाग्यस्य, अधिदेवतेव कान्तिकल्लोलस्य, मीनकेतनमहीकमनभद्रपीठेनेव, मणिभूषण कान्ति निम्नगारुचिरसैकतमण्डलेनेव, यौवनमदहस्ति मस्तकेनेव पृथुलजघनवलयेन विलसिता, नाभितलालवालसमुद्गत रोमराजिलताफलाभ्यामिव, हृदयतटतटाककमल [ २६९ लंकारः । रथोद्धताच्छन्दः ।। ५ ।। (९ ) लक्ष्मीरिति तस्य वज्रदन्तस्य अपरा लक्ष्मीरिव लक्ष्मीमतिः प्रिया १० वल्लभा अभूत् । यस्या लक्ष्मीमत्याः कचानां केशानां स्फूर्तिः शोभा कचस्फूर्तिः मूर्तिश्च तनुश्च सज्जघनोज्ज्वला बभूवेति शेषः । कचस्फूर्तिपक्षे सज्जाः सजला ये घना मेघास्तद्वदुज्ज्वला शोभमाना श्यामवर्णेति भावः, मूर्तिपक्षे सत् प्रशस्तं यत् जघनं नितम्बं तेनोज्ज्वला शोभमाना । श्लेषः || ६ || $१० ) एषेति - एषा किल सुरयोषा स्वयंप्रभा देवी तयोर्वज्रदन्तलक्ष्मीमत्योः नाम्ना नामधेयेन श्रीमती पुत्री संजाता समुद्भूता सती क्रमेण मञ्जुलं मनोहरं यत्तारुण्यं यौवनं तदेव मञ्जरी पुष्पश्रेणिस्तया सुरभिता सुगन्धिता तनुलता शरीरवल्ली यस्याः सा १५ मदनराज्यस्य कामसाम्राज्यस्य संचारिणी संचरणशोला लक्ष्मीरिव रतिदेव्याः कामकामिन्याः प्रत्यादेश इव प्रतिनिधिरिव, लक्ष्म्याः श्रियाः प्रतिकृतिरिव प्रतिबिम्बमिव सरस्वत्याः शारदायाः प्रतिबिम्बमिव प्रतियातनेव ' प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया प्रतिकृतिरच पुंसि प्रतिनिधिरुपमोपमानं स्यात् ॥' इत्यमरः । विधातृसृष्टेः ब्रह्मसृष्टेः कलशप्रतिष्ठेव कलशारोपणमिव, शृङ्गारसागरस्य शृङ्गारसिन्धोः तरङ्गपरम्परेव कल्लोलमालेव, सुभगाया भावः सौभाग्यं तस्य पतिप्रेम्णः पुनरुक्तिरिव द्विरुक्तिरिव, कान्तिकल्लोलस्य दीप्ति लर्याः २० अधिदेवतेव अधिष्ठात्री देवीव, मीनकेतनो मदनः स एव महीकमनो भूपतिस्तस्य भद्रपीठेनेव प्रशस्तसिंहासनेनेव, मणिभूषणानां रत्नाभरणानां कान्तिरेव निम्नगा नदो तस्या रुचिरं मनोहरं यत्सैकतमण्डलं पुलिनचक्रवालं तेनेव, यौवनमेव मदहस्ती मत्तमातङ्गस्तस्य मस्तकेनेव कुम्भेनेव पृथुलं पोवरं यज्जघनवलयं नितम्बमण्डलं तेन विलसिता शोभिता, नाभितलमेवालवालमावापस्तस्मात्समुद्गता समुत्पन्ना या रोमराजिः सैव लता वल्ली गतियोंको जीतता था ॥५॥ ) लक्ष्मीरिति - उस राजा वज्रदन्तकी दूसरी लक्ष्मीके समान २५ लक्ष्मीमति नामकी वह प्रिया थी जिसकी केशों की शोभा तथा मूर्ति ( शरीर ) सज्जघनोज्ज्वला थी । अर्थात् केशोंकी शोभा सज्जवन - उज्ज्वला - सजल मेघों के समान सुशोभित थी और मूर्ति सत्- जघन- उज्ज्वला - उत्तम नितम्ब से सुशोभित थी ||६|| $१० ) एषेति — यह स्वयंप्रभा देवी उन वज्रदन्त और लक्ष्मीमतिकी श्रीमती नामसे प्रसिद्ध पुत्री हुई। क्रम-क्रम से जब इसकी शरीररूपी लता मनोहर यौवनरूपी पुष्पमंजरीसे सुगन्धित हो गयी तब वह ऐसी ३० जान पड़ने लगी मानो कामदेवके राज्यकी चलती-फिरती लक्ष्मी ही हो, रतिदेवीकी मानो प्रतिनिधि ही हो, लक्ष्मीकी मानो प्रतिकृति ही हो, सरस्वतीका मानो प्रतिबिम्ब ही हो, विधाताकी सृष्टिकी मानो कलशप्रतिष्ठा ही हो, श्रृंगाररूपी सागरकी मानो लहरोंकी सन्तति ही हो, सौभाग्य की मानो पुनरुक्ति ही हो, और कान्तिरूपी तरंगकी मानो अधिष्ठात्री देवी ही हो । वह जिस स्थूल नितम्बमण्डलसे सुशोभित थी वह कामदेवरूपी राजाके सुन्दर ३५ सिंहासन के समान जान पड़ता था, मणिमय आभूषणोंकी कान्तिरूपी नदीके सुन्दर पुलिन के समान प्रतिभासित होता था अथवा यौवनरूपी मदोन्मत्त हाथीके मस्तक के समान मालूम पड़ता था । वह जिन स्तनोंसे सुशोभित थी वे नाभितलरूपी क्यारीसे उत्पन्न रोमराजिरूपी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy