SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [ १९९७६९७ ) तदायुर्जलधेमध्ये तरला इव वीचयः । भूयो देव्यो व्यलीयन्त हतायुष्यतया तदा ॥७॥ ६९८ ) एवं पल्योपमपृथक्त्वावशिष्टे तस्यायुषि, मूर्तिमतीवामरसाम्राज्यलक्ष्मीः, संचरन्तीव कल्पलता, साकारेव शशिलेखा, स्थिरतामुपगतेव सौदामिनीलता, पुजीभूतेव सकल५ सौन्दर्यलहरी, चित्रलेखेव संसारमहाभित्तेः, ललामवल्लीव त्रैलोक्यस्य, संकेतभूमिरिव लावण्यस्य, लास्यसदनमिव तारुण्यलक्ष्म्याः , उत्पत्तिस्थानमिव कान्तः, आकर्षणमन्त्रसिद्धिरिव सकलनयनानां, महौषधसिद्धिरिव मदनमहेन्द्रजालिकस्य, निवासशालेव शृङ्गारस्य, नाट्यशालेव संगीतविद्यानां स्वयंप्रभानाम देवी समजायत । तस्याः किमिति वर्ण्यते सौन्दर्यगरिमा। तथाहि कामकामिन्या इव रूपसुभागधेये सौन्दर्यभाग्ये यासां ताभिः, विलासैहविविजिता पराजिता रतिदेवी याभिस्ताभिः १० चतसृभिर्महादेवीभिः प्रधानाङ्गनाभिः, विविधान् नानाविधान् भोगान् पञ्चेन्द्रियविषयान्, अनुभुजानः सन् अनल्पं विपुलम् एकसागरप्रमितमित्यर्थः कालम् अतिवाहयां चक्रे व्यपगमयामास । उपमाविरोधाभ काराः । ६९७ ) तदायुरिति-तदा तस्मिन् काले तस्यायुरेव जलधिः सागरस्तस्य मध्ये हतं क्षिप्रं क्षिप्रं विनष्टमायुष्यं यासां तासां भावस्तया तरलाश्चञ्चला वीचयस्तरङ्गा इव भयोदेव्यो बहदेव्यः, व्यलीयन्त विलीना वभूवुः ॥७०॥ ६९८ ) एवमिति-एवमनेन प्रकारेण तस्य ललिताङ्गस्य, आयुषि पल्योपमानां पृथक्त्वं तेनाव१५ शिष्टे सति त्रिभ्य उपरि नवभ्यः प्राक् संख्या पृथक्त्वपदेनाख्यायते । स्वयंप्रभा नाम देवी अजायत समुदपद्यत । कथंभूता सा स्वयंप्रभा । इत्याह --मूतिमती शरीरधारिणी अमरसाम्राज्यलक्ष्मीरिव सुरसाम्राज्यश्रीरिव, संचरन्ती संचरणशीला कल्पलतेव, साकारा शशिलेखेव चन्द्रकलेव, स्थिरतामुपगता प्राप्ता सौदामिनीलतेव विद्युद्वल्लीव, पुजीभूता राशीभूता सकलसौन्दर्यलहरी समग्रसौन्दर्यवीचिरिव, संसार एव महाभित्तिस्तस्या आजवंजवमहाकुड्यस्य चित्रलेखेव आलेख्यरेखेव, त्रैलोक्यस्य त्रिभुवनस्य ललामवल्लीव भूषणलतेव, लावण्यस्य सौन्दर्यस्य संकेतभूमिरिव मेलनस्थानमिव, तारुण्यलक्ष्म्या यौवनश्रिया लास्यसदनमिव नृत्यभवनमिव, कान्तेर्दीप्तेः उत्पत्तिस्थानमिव, सकलनयनानां निखिलनेत्राणाम् आकर्षणमन्त्रसिद्धिरिव वशीकरणमन्त्रसिद्धिरिव, मदन एव महेन्द्रजालिकस्तस्य काममहेन्द्रजालिकस्य महौषधसिद्धिरिव गुटिकासिद्धिरिव, शृङ्गारस्य निवासशालेव, संगीतविद्यानां नाटयशालेव । तस्याः स्वयंप्रभायाः सौन्दर्यस्य गरिमा किंचित् हुआ बहुत भारी काल व्यतीत करने लगा। $९७) तदायुरिति-उस समय उस ललितांग२५ देवकी आयुरूपों समुद्रके बीच आयु क्षीण हो जानेसे बहुत सी देवियाँ चंचल तरंगोंके समान उत्पन्न होकर विलीन हो गयीं ॥७०॥ ६९८) एवमिति-इस प्रकार उस ललितांगकी आयु जब पृथक्त्वपल्यप्रमाण (सात आठ पल्य प्रमाण) बाकी रह गयी तब उसकी स्वयंप्रभा नामकी देवी उत्पन्न हुई। वह स्वयंप्रभा क्या थी मानो शरीरधारिणी देवोंके साम्राज्यकी लक्ष्मी ही थी, चलती-फिरती कल्पलता थी, आकारसहित चन्द्रमाकी कला थी, स्थिरताको प्राप्त हुई बिजलीरूपी लता थी, इकट्ठी हुई समस्त सौन्दर्यकी लहर थी, संसाररूपी लम्बी-चौड़ी दीवालकी चित्ररेखा थी, तीन लोकके आभूषणोंकी लता थी, लावण्यकी मिलनभूमि थी, यौवनरूपी लक्ष्मीका नृत्यगृह थी, कान्तिका उत्पत्ति स्थान थी, समस्त नेत्रोंके आकर्पणमन्त्रकी सिद्धि थी, काम रूपी जादूगरकी महौषधकी सिद्धि थी, शृंगाररसकी निवासशाला थी और संगीतविद्याओंकी नाट्यशाला थी। उस स्वयंप्रभाके सौन्दर्यको गरिमाका कुछ तो भी वर्णन ३. ३५ १. क प्रती 'तथाहि' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy