SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ -८७ ] प्रथमः स्तबकः मानसमार्दवमालोक्येव समाश्रितमार्दवाभ्यामं साभ्यां संभावितः, त्रिवलीभङ्गसङ्गविरहितमाभुग्नं निर्वात निस्तरङ्गसरोवरसंकाशमुदरप्रदेशमा बिभ्राणः क्रमेण ललाटतटविन्यस्तकराम्बुजकुड्मलः मङ्गलानि नमस्कारपदान्यन्तर्जल्पेन जपन्नेव स्वयं बुद्धसमक्षं प्राणांस्तत्याज । $ ८६ ) आसाद्यैशानकल्पं तदनु स हि शुभे श्रीप्रभे व्योमयाने राजद्रेम्योपपादामलशयनतलेऽजायतासो सुराग्रयः । तत्र प्रत्यग्रशोभा सपदि तनुलता वैक्रियिक्याविरासीद् व्योमाभोगे निरभ्रे तडिदिव सुचिरादेकशुभ्राभ्रलग्ना ॥ ६१ ॥ ९८७ ) तारुण्यलक्ष्मीकमनीयरूपस्तदा व्यलासील्ललिताङ्गदेवः । सुप्तोत्थवद्दिव्यदुकूलचे लः स्रग्वी लसद्भूषणभूषिताङ्गः ॥६२॥ रत्नाङ्गदानां किन चिह्नविशेषेण कर्कशाभ्यां कठिनस्पर्शाभ्याम् अधुना सल्लेखनावसरे तदीयमानसमार्दवं १० तदीयचेतः कोमलत्वम् आलोक्येव दृष्ट्वेव समाश्रितमार्दवाभ्यां प्राप्तकोमलत्वाभ्याम् अंसाभ्यां बाहुशिरोम्यां संभावितः शोभितः, त्रिवलीभङ्गस्य वलित्रयरचनायाः सङ्गः संबन्धस्तेन विरहितं शून्यम् आभुग्नमानम्रं वातस्याभावो निर्वातं तेन निस्तरङ्गः कल्लोलरहितो यः सरोवर: कासारस्तस्य संकाशं सदृशम्, उदरप्रदेशं जठरप्रदेशम् आबिभ्राणो दधानः क्रमेण ललाटतटे निटिलतटे विन्यस्तं स्थापितं कराम्बुजकुड्मलं करकमलकुट्मलं येन तथाभूतः, मङ्गलानि श्रेयोरूपाणि, नमस्कारपदानि णमो अरहंताणं -- इत्यादिमन्त्रपदानि १५ अन्तर्जल्पेन जपन्नेव स्वयंबुद्धसमक्षं स्वयं बुद्धाग्रे प्राणानसून् तत्याज मुमोच । $ ८६ ) आसाद्येति तदनु प्राणत्यागानन्तरं स महाबलः, ऐशानकल्पं द्वितीयस्वर्गम् आसाद्य प्राप्य शुभे श्रेयोरूपे श्रीप्रभे एतन्नामधेये ब्योमयाने विमाने राजच्छुम्भद् रम्यं मनोहरं यदुपपादामलशयनतलं तस्मिन् उपपादाख्यविमलशय्यापृष्ठे, असौ प्रसिद्धः सुराग्यः श्रेष्ठदेवः अजायत समुदपद्यत । तत्रोपपादशय्यातले सपदि शीघ्रं प्रत्यग्राभिनवा शोभा श्रीर्यस्यास्तथाभूता 'प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः' इत्यमरः । निरभ्रे निर्भेये व्योमाभोगे गगनाङ्गणे सुचिराद्दीर्घकाल- २० पर्यन्तम्, एकशुभ्राभ्रे एकधवलवलाहके लग्ना संसक्ता तडिदिव विद्युदिव ' तडित्सौदामिनी विद्युच्चञ्चला चपला अपि' इत्यमरः, वैक्रियिकी विक्रियाशक्तियुक्ता वैक्रियिकीनामधेया च तनुलता देहवल्ली, आविरासीत् प्रकटीबभूव । उपमालंकारः । स्रग्धरा छन्दः || ६१ ॥ ई८७ ) तारुण्येति — तदा तस्मिन् काले तारुण्यलक्ष्म्या यौवनश्रिया कमनीयं रम्यं रूपं यस्य तथाभूतः दिव्यं स्वयं दुकूलचेलं क्षौमवस्त्रं यस्य तथा, स्रग्वी मालायुतः, " Jain Education International ३९ ३० गया था फिर भी उन्होंने कान्तिकी सन्ततिको नहीं छोड़ा था। वह जिन कन्धोंसे सुशोभित २५ था वे यद्यपि सल्लेखना धारण करनेके पहले खूब मोटे थे और मणिमय बाजूबन्दोंसे उत्पन्न भट्टोंसे कठोर थे तो भी उसके हृदयकी कोमलताको देखकर ही मानो कोमल हो गये थे । वह जिस पेटको धारण कर रहा था वह त्रिवलिरचना के संगसे रहित होकर एकदम झुक गया था और वायुके अभाव में तरंगरहित तालाब के समान जान पड़ता था । उसने हस्तकमलरूपी कुड्मल (कमलकी बोंड़ी ) को ललाट तटपर लगा रखा था । इस तरह मंगलस्वरूप पंच नमस्कार मन्त्रका भीतर ही भीतर जाप करते हुए उसने स्वयं बुद्ध के सामने प्राण छोड़े । $ ८६ आसाद्येति — तद्नन्तर वह महाबल ऐशान स्वर्गको प्राप्तकर वहाँके श्रीप्रभनामक शुभविमान में सुशोभित होती हुई सुन्दर उपपाद शय्या नामक निर्मल शय्यापर श्रेष्ठदेव हुआ । वहाँ उसके शीघ्र ही मेघरहित आकाशमें चिरकाल तक एक सफेद मेघ खण्डमें लगी हुई बिजलीके समान नवीन शोभाको धारण करनेवाली वैक्रियिक शरीररूपी लता प्रकट हुई ॥ ५१ ॥ $ ८७ ) तारुण्येति --- उस समय, जिसका रूप यौवन रूपी लक्ष्मीसे अत्यन्त सुन्दर था, ३५ जो १. राजद्रव्योपपादा-क० । For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy