SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ XO पुरुदेवचम्पूप्रबन्धे [ ११६८८६८८ ) ललिताङ्ग एष ललिताङ्गसंपदा __ तुलिताङ्गजोऽथ कलिताङ्गदोज्ज्वलः । अरुणाब्जशोभिचरणाञ्चितो बभौ तरुणेन्दुकान्तिहरणोल्लसन्मुखः ॥६३।। ६८९ ) तद्वक्त्राब्जरुचिप्रवाहजलधौ श्रीकुन्तलालीमिल च्छवाले भ्रकुटीतरङ्गतरले बिम्बोष्ठसद्विद्रुमे । दन्तोदञ्चितमौक्तिके समतनोन्निष्कम्पमीनश्रियं । नेत्रद्वन्द्वमिदं निमेषरहितं निःसीमकान्त्युज्ज्वलम् ॥६॥ ६९० ) मन्दस्मितप्रसरकुन्दसुमाभिलाषात् कर्णावतंसगलितं किल भृङ्गयुग्मम् । नासाख्यचम्पकनिरीक्षणनष्टचेष्टं __ नेत्रद्वयं सुरवरस्य तदा विरेजे ॥६५।। लसद्भिः शोभमानभूषणभूषितं समलंकृतमङ्गं शरीरं यस्य तथाभूतो ललिताङ्गदेव एतन्नामामरः आदी सुप्त: पश्चादुत्थः सुप्तोत्थस्तद्वत् व्यलासीत् शुशुभे । उपजातिवृत्तम् ॥६२।। $८८) ललिताङ्ग इति-अथानन्तरं ललिता मनोहरा याङ्गसंपद् शरीरसंपत्तिस्तया, तुलित उपमितोऽङ्गजो मदनो येन सः, कलितेन धृतेन अङ्ग१५ देन केयूरेणोज्ज्वलो देदीप्यमानः, अरुणाब्जवद् रक्तारविन्दवत् शोभिनी यौ चरणी पादौ ताभ्यामञ्चितः शोभितः, तरुणेन्दोनिशोथनिशाकरस्य कान्त्या दीप्त्या हरणेनोल्लसच्छोभमानं मुखं वदनं यस्य तथाभूतः एषः ललिताङ्गो महाबलचरो देवविशेषः, बभौ शुशुभे । अनुप्रासोपमयोः संसृष्टिः । मजुभाषिणी छन्दः 'सजसा जगी भवति मजुभाषिणी' इति लक्षणात् ॥६३॥ ६८९ ) तद्वक्त्राब्जेति-श्रीकुन्तलानां विलसच्चूर्णकुन्तलानामाली पङ्क्तिरेव मिलन् एकत्रीभवन् शैवालो जलनीली यस्मिन् तस्मिन्, भ्रकुट्यामेव तरङ्गी भ्रूभङ्गो ताभ्यां तरले चपले, बिम्बोष्ठ एव सद्विद्रुमः सत्प्रवालो यस्मिन् तस्मिन्, दन्ता एव उदञ्चितानि प्रकटितानि क्तिकानि मुक्ताफलानि यस्मिन् तस्मिन्, तद्वक्त्राब्जस्य तदीयमुखकमलस्य रुचिप्रवाहः कान्तिप्रवाह एव जलधिस्तस्मिन्, निमेषरहितं पक्षपातरहितं, निःसीमकान्त्या निरवधिरुच्या उज्ज्वलं रुचिरम्, इदं नेत्रद्वन्द्वं नयनयुगं निष्कम्पमीनयोनिश्चलपाठीनयोः श्रियं शोभा समतनोत् विस्तारयामास । रूपकोपमालंकारौ शार्दूल विक्रीडितच्छन्दः ॥६४॥ ९० ) मन्देति-तदा तस्मिन् काले सुरवरस्य ललिताङ्गस्य नेत्रद्वयं नयनयुगलं, २५ मन्दस्मितस्य मन्दहसितस्य प्रसरः समूह एव कुन्दसुमं माध्यकुसुमं तस्याभिलाषात् वाञ्छायाः, कर्णावतंसाभ्यां दिव्य वस्त्रोंसे युक्त था, मालाओंसे सहित था और जिसका शरीर चमकते हुए आभूषणोंसे सुशोभित हो रहा था ऐसा ललितांगदेव सोयेसे उठे हुएके समान जान पड़ता था ॥६॥ १८८) ललिताङ्ग इति-सुन्दर शरीररूप सम्पत्तिके द्वारा जो कामदेवकी तुलना कर रहा था, धारण किये हुए बाजूबन्दोंसे जो सुशोभित था, लाल कमलोंके समान शोभायमान चरणोंसे युक्त था तथा जिसका मुख तरुण चन्द्रमाकी कान्तिका अपहरण करनेसे सुशोभित हो रहा था ऐसा वह ललितांगदेव बहुत भला जान पड़ता था ।।६३।। ६८९) तद्वक्त्राब्जेति-जिसमें सुशोभित केश ही शैवाल थे, जो भौंहरूपी तरंगोंसे चंचल था, बिम्बीफलके समान लाल लाल ओठ ही जिसमें मूंगा थे, और दन्त ही जिसमें उत्कृष्ट मोती थे, ऐसे उस ललितांगदेव के मुखकमल की कान्तिके प्रवाह रूप समुद्र में टिमकारसे रहित तथा अपरिमित कान्तिसे ३५ उज्ज्वल यह नेत्रोंका युगल निश्चल मछलियोंकी शोभाको बढ़ा रहा था ॥६४।। ६९०) मन्दस्मितेति-उस समय उस श्रेष्ठदेव ललितांगका नेत्रयुगल ऐसा सुशोभित हो रहा था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy