SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ २५ ३८ ३० [ १६८३ पुरुदेव चम्पूप्रबन्धे सिद्धकूटमुपेत्य सिद्धाचंनपुरःसरं द्वाविंशतिदिनानि तिबलनामधेयाय प्रतिपादितराज्यभारः, सल्लेखना विधिमुल्लासयामास । $ ८३ ) आराधनानावमुपेत्य भूपो भवाम्बुराशि सहसा तितीर्षुः । संत्यक्तवाह्यान्तरसंग्रहस्तन्निर्यापकं मन्त्रिवरं न्ययच्छत् ॥५९॥ $ ८४ ) तपस्यतस्तस्य शरीरवल्ली यथायथेयं तनिमानमागात् । तथा तथावर्धत कान्तिभूमा प्रकाशिताशेषदिगन्तसीमा ॥ ६० ॥ १० सकलनयनानां निखिलनरनेत्राणां संतोषस्तृप्तिस्तस्य कल्पभूजाय कल्पवृक्षाय निजतनूजाय स्वसुताय प्रजाया भागधेयं भाग्यं तस्मै, अतिबलो नामधेयं यस्य तस्मै, प्रतिपादितः प्रदत्तो राज्यभारो येन तथा भूतः सन्, सिद्धकूटं विजयार्धस्य कूटविशेषम् उपेत्य प्राप्य सिद्धार्चनपुरःसरं सिद्धपरमेष्ठिपूजासहितं द्वाविंशतिदिनानि यावत् 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया, सल्लेखनाया विधिस्तं समाधिमरणविधिम्, उल्लासयामास संपादयामास । $ ८३ ) आराधनेति - आराधना सल्लेखनैव नौस्तरिस्ताम् उपेत्य प्राप्य सहसा झगिति १५ भवाम्बुराशि संसारसागरं तितीर्षुस्तरितुमिच्छुः भूपो महाबलराजः संत्यक्तो सम्यक्प्रकारेण व्यक्ती बाह्यान्तरसंग्रही बाह्याभ्यन्तरपरिग्रही येन तथाभूतः सन् मन्त्रिवरं स्वयं बुद्धं तस्या आराधनानावो निर्यापकं कर्णधारं पक्षे आराधना विधिविधातारं न्ययच्छत् नियुक्तवान् | उपजातिवृत्तम् ||५९ ॥ 8८४ ) तपस्यत इति-तपस्यततपांसि कुर्वतस्तस्य विद्याधरराजस्य इयं शरीरवल्ली तनुलता यथा यथा येन येन प्रकारेण तनिमानं कृशताम् आगात् प्रापत् तथा तथा तेन तेन प्रकारेण प्रकाशिता अशेषदिगन्तसीमा येन तथाभूतः कान्तिभूमा २० कान्तिबाहुल्यम् अवर्धत वर्धते स्म । उपेन्द्रवज्रावृत्तम् ॥ ६०॥ ई८५ ) तदानीमिति - तदानीं सल्लेखना काले, उदारता महातपा महाबलो विद्याधरधरापतिः, शारदनीरद इव शरदृतुवारिद इव आरूढकायों धृतकृशत्वः, तादात्विकं तत्कालभवं यन्मरणारम्भव्रतं समाधिमरणव्रतं तत्, आलोक्य क्वापि कुत्रापि लीनाम्यामन्तर्हिताम्यां लोचनाभ्यां विराजमानः शोभमानः क्षीणं हसितं शोणितमांसं रुधिरपलं यस्य तथाभूतं चर्म त्वक् ययोस्तथाभूताभ्यामपि अपरित्यक्तकान्तिकन्दलाभ्यामत्यक्तदीप्तिकन्दलाभ्यां कपोलाभ्यां rustभ्यां विलसितः शोभितः पूर्वं सल्लेखनायाः प्राग् नितान्तपीवराभ्यामतिशयस्थूलाम्यां मणिकेयूराणां १८५ ) तदानीमुदारतपा महाबलः शारदनीरद इवारूढ काश्यंस्तादात्विकमरणारम्भव्रतमालोक्य क्वापि लीनाभ्यां लोचनाभ्यां विराजमानः, क्षोणशोणितमांसचर्मभ्यामप्यपरित्यक्तकान्तिकन्दलाभ्यां कपोलाभ्यां विलसितः पूर्वं नितान्तपीवराभ्यां मणिकेयूरकिणकर्कशाभ्यामधुना तदीय करने के लिए कल्पवृक्ष तथा प्रजाके भाग्यस्वरूप अतिबल नामक अपने पुत्रके लिए राज्यका भार सौंपा फिर सिद्धकूट में जाकर सिद्धभगवान् की पूजाके साथ बाईस दिन तक सल्लेखना - की विधिको सम्पादित किया । ६८३) आराधनेति - आराधनारूपी नावको पाकर शीघ्र ही संसाररूपी समुद्रको पार करनेके इच्छुक राजा महाबलने बाह्य और अन्तरंग दोनों प्रकार के परिग्रहों का त्याग किया और स्वयंबुद्ध मन्त्रीको उस सल्लेखनारूपी नावका कर्णधार ( पक्ष में विधि करानेवाला) बनाया || १२ || ८४ ) तपस्यत इति - तपस्या करते हुए महाबल राजाकी यह शरीररूपी लता जैसे-जैसे कृशताको प्राप्त होती थी वैसे-वैसे ही समस्त दिशाओंको अन्तिम सीमाको प्रकाशित करती हुई कान्तिकी अधिकता बढ़ती जाती थी || ६०|| $ ८५ ) तदानीमिति - उस समय महान् तपको धारण करनेवाला महाबल शरदऋतुके मेघके ३५ समान अत्यन्त कृश हो गया था । वह भीतर घुसे हुए नेत्रोंसे ऐसा सुशोभित हो रहा था मानो वे नेत्र उस समय होनेवाले मरणारम्भके व्रतको देखकर कहीं छिप गये थे । वह जिन कपोलोंसे सुशोभित हो रहा था उनका खून और मांस नष्ट होकर यद्यपि चमड़ा ही शेष रह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy