SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ -८२ ] प्रथमः स्तबकः इव बलाहक कुलविगलितजलबिन्दुसंदोहे, जात्यन्ध इवानन्धकरणचणपरमोषधे, दुर्गंत इव निरवधिकनिधिनिधाने भवतोपदिष्टे सद्धर्मे परमां श्रद्धां विधास्यति । ९८० ) इति निगद्य सुधामधुरां गिरं मुनियुगे गगनस्थलमुद्गते । सचिव एष जवेन महाबलं प्रति जगाम युगायतसद्भुजम् ॥५७॥ ८१) समासाद्य भूपं समाचष्ट सर्व स्वयंबुद्ध एष स्वयं योगिवाक्यम् । जिनेन्द्रोक्तधर्मं मुनीन्द्रोपलाल्यं कुरु क्षेमवृद्ध्यै क्षितीशेति चाह ॥५८॥ $ ८२ ) तदनु स्वयं बुद्धवचनगुम्फविस्रम्भविजृम्भितस्वायुःक्षयनिश्चयो विपश्चिदग्रगण्यः खचरपतिर्यथाविधितनुत्यागं विधातुमैनाः, मनागित र मनोहर निजमन्दिरारामसुन्दरजिनचन्दिरशुभमन्दिर कन्दलिताष्टाह्निकमहोत्सवः सकलनयनसंतोषकल्पभुजाय निजतनूजाय प्रजाभागधेयायामहाबलोऽयं नृपः, बलाहककुलान्मेघमण्डलाद् विगलितानां पतितानां जलबिन्दूनां पयः पृषतां संदोहे समूहे तृषित - १० चातकपोत इव पिपासातुरसारङ्गशावक इव, अनन्धकरणेन दृष्टिप्रदानेन वित्तमनन्धकरणचणं तथाभूतं यत्परमीषधं श्रेष्ठभैषज्यं तस्मिन् जात्यन्ध इव जन्मान्ध इव, निरवधिकानां सीमातीतानां निधीनां निधानं भाण्डागारं तस्मिन् दुर्गत इव दरिद्र इव भवता त्वया, उपदिष्टे प्रदर्शिते सद्धमें समीचीनधर्मे परमां श्रेष्ठां श्रद्धां प्रतीति विधास्यति करिष्यति । ९८० ) इतीति — इतीत्थं सुधेव मधुरा तां पीयूषमिष्टां गिरं भारतीं निगद्य समुच्चार्य मुनियुगे यतियुगले गगनस्थलं नभस्थलम् उद्गते समुत्पतिते सति एष सचिवोऽमात्यः, जवेन वेगेन युगवदायतो १५ दीर्घौ सर्भुजो यस्य तथाभूतं महाबलं प्रति विद्याधरधरावल्लभं प्रति जगाम । द्रुतविलम्बितं छन्दः ॥५७॥ ६८१ ) समासाद्येति - एषोऽयं स्वयंबुद्धो भूपं समासाद्य प्राप्य सर्वं निखिलं योगिवाक्यं मुनीन्द्रवचनं स्वयं स्वमुखेन समाचष्ट जगाद । हे क्षितीश ! हे राजन् ! क्षेमवृद्ध कल्याणवृद्धयै मुनीन्द्रैर्मुनिराजै रुपलाल्यं धारणीयं जिनेन्द्रोक्तधर्मं जिनराजप्रणीतधर्मं कुरु विधेहि । इति चाह कथयामास । भुजङ्गप्रयातं छन्दः । १८२ ) तदन्विति -- तदनन्तरं स्वयं बुद्धस्य वचनगुम्फे वाग्रचनायां विस्रम्भेन विश्वासेन विजृम्भितो वर्धितः २० स्वायुषः स्वजीवितस्य क्षयनिश्चयो विनाशनिर्णयो यस्य तथाभूतः विपश्चित्सु विद्वत्सु अग्रगण्यः प्रधानः, खचरपतिर्विद्याधरराजो महाबलो यथाविधि विधिमनतिक्रम्य तनुत्यागं समाधिमरणं विधातुमनाः कर्तुकामः, मनागितर मनोहर मतिसुन्दरं निजमन्दिरारामसुन्दरं स्वभवनोद्यानविशोभितं यत् जिनचन्दिरस्य जिनचन्द्रस्य शुभमन्दिरं पुण्यमन्दिरं तस्मिन् कन्दलितः कृत आष्टाह्निकमहोत्सवो नन्दीश्वरपर्व महोत्सवो येन तथाभूतः सन्, तरह परम श्रद्धा करेगा जिस तरह कि मेघसमूहसे च्युत जलकी बूँ दोंके समूहमें प्यासा २५ चातकका शिशु, दृष्टि प्रदान करनेवाली श्रेष्ठ औषध में जन्मान्ध मनुष्य और असीमनिधियोंके भण्डार में दरिद्र पुरुष श्रद्धा करता है । १८० ) इतीति- इस प्रकार अमृतके समान मिष्ट वाणी कहकर जब दोनों मुनिराज गगनतलमें उड़ गये तब यह मन्त्री वेगसे युगके समान लम्बी तथा श्रेष्ठ भुजोंको धारण करनेवाले राजा महाबलकी ओर गया ||५७| १८१ ) समासाद्येति - इस स्वयंबुद्धने राजा महाबलको प्राप्त कर मुनिराज के समस्त वचन ३० स्वयं कहे और साथ ही यह भी कहा कि हे राजन् ! तुम कल्याणकी वृद्धिके लिए बड़े-बड़े मुनियोंके द्वारा धारण करने योग्य जिन प्रणीत धर्मको धारण करो ।। ५८ ।। १८२ ) तदन्विति - तदनन्तर स्वयंबुद्ध मन्त्रीकी वचन रचनामें विश्वास होनेसे जिसे अपनी आयुके क्षयका निश्चय हो गया था ऐसे विद्वानोंमें अग्रसर महाबलने विधिपूर्वक शरीर त्याग करनेका मन किया । प्रथम ही उसने अत्यन्त मनोहर अपने भवनके उद्यान में सुशोभित जिनेन्द्र भगवान् के ३५ शुभ मन्दिर में आष्टाह्निक महोत्सव किया तत्पश्चात् समस्त मनुष्यों के नेत्रोंको सन्तोष उत्पन्न १. कुम्भ - ० । २. विधातुं मनागितर क० । Jain Education International For Private & Personal Use Only ३७ ५ www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy