SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५ ३६ पुरुदेव प्रबन्धे [ १९७६ $ ७६ ) इदानीं खलु निशायां विशांपतिः स्वप्ने त्रिभिर्मन्त्रिभिर्दुष्पङ्के बलान्निमज्ज्यमानमात्मानं ततस्त्वया दुष्टांस्तान्निर्भत्स्यं पङ्कादुद्धृत्य हरिविष्टरे विमलतरसलिलैरभिषिक्तं कांचन काञ्चनसूत्रपिण्डसच्छविं सौदामिनीलतामिवातिलोलामनुक्षणं क्षीयमाणां दीपज्वालां च क्षणदाक्षये विलोकयामास । २५ ९७७ ) स्वप्नाविमौ खेचरभूमिपालो दृष्ट्वा भवन्तं प्रतिपादयन् सः । आस्ते त्वमेवाशु समेत्य पूर्वं स्वप्नद्वयं बोधय साधुबुद्धे ॥ ५५ ॥ ९७८) आद्यस्वप्नमवेहि त्वं साध्यपुण्यद्वसूचकम् । आह द्वितीयस्वप्नस्तदायुर्मासावशिष्टताम् ||५६|| $७९) एष किल मुक्तिमानिनोदूत्येव काललब्ध्या प्रबोधितः पृथ्वीपतिस्तृषितचातकपोत । १० असवः प्राणा येन सः, संप्राप्तो महाबलभवो येन तथाभूतः सन् भोगेष्वेव पञ्चेन्द्रियविषयेष्वेव चिरतरं दीर्घकालपर्यन्तम् अरज्यत रक्तोऽभवत् । ९७६ ) इदानीमिति - इदानीं खलु सांप्रतं निशायां रजन्यां विशां पतिर्महाबलमहीपतिः स्वप्ने त्रिभिर्मन्त्रिभिः दुष्पको दुस्तरकर्दमे बलाद् हात् निमज्ज्यत इति निमज्ज्यमानस्तं आत्मानं स्वं ततस्तदनन्तरं तान् दुष्टान् त्रिमन्त्रिणो निर्भर्त्स्य तिरस्कृत्य पङ्कात् कर्दमात् उद्धृत्य निःसार्य हरिविष्टरे सिंहासने विमलतराणि च तानि सलिलानि तैनिर्मलतरनीरैः अभिषिक्तं प्राप्ताभिषेकं कांचन कामपि काञ्चन१५ सूत्र पिण्डस्य सुवर्णतन्तुसमूहस्य छविरिव छविर्यस्यास्तां सौदामिनीलतामिव विद्युद्वल्लीमिव अतिलोलां चपलतराम् अनुक्षणं प्रतिक्षणं क्षीयमाणां नाशोन्मुखीं दीपज्वालां च प्रदीपज्योतिश्च क्षणदाक्षये रात्र्यन्तभागे विलोकयामास । ९७७ ) स्वप्नाविति स पूर्वोक्तः खेचरभूमिपालो विद्याधरनृपः, इमो पूर्वोक्तो स्वप्नौ दृष्ट्वा भवन्तं प्रतिपादयन् निवेदयन् आस्ते भवन्तं प्रतीक्षमाणस्तिष्ठतीत्यर्थः । त्वमेव आशु शीघ्रं समेत्य गत्वा पूर्वं तत्प्रश्नात्प्रागेव हे साधुबुद्धे हे सुधीः स्वप्नद्वयं बोधय ज्ञापय तत्फलं सूचय ॥ ५५ ॥ ६७८ ) आद्येति - स्पष्टम् ॥। ५६ ।। १७९ ) २० एषेति — मुक्तिरेव मानिनी मनस्विनी महिला तस्या दूत्येव काललब्ध्या प्रबोधितः संबोधित एष पृथिवीपतिः शरीरको बहुत जोरसे डस लिया, जिससे भोगोंकी चिन्ता करते-करते उसका शरीर छूट गया और फलस्वरूप महाबलकी पर्याय प्राप्त कर वह सदा भोगों में ही अनुरक्त रहने लगा । ९७६ ) इदानीमिती - आज रात्रिके समय राजाने स्वप्न में देखा है कि मुझे तीन मन्त्री बलपूर्वक भारी कीचड़ में निमग्न कर रहे हैं तथा स्वयंबुद्ध मन्त्रीने उन सबको डाँटकर, कीचड़ से निकाल सिंहासन पर बैठा अत्यन्त निर्मल जलसे मेरा अभिषेक किया है । इसके सिवाय सुवर्णकी लड़ीके समान समीचीन कान्तिसे युक्त तथा बिजलीरूपी लता के समान अत्यन्त चंचल क्षण-क्षण में ह्रास को प्राप्त होती हुई दीपककी ज्वालाको भी देखा है । ये दोनों स्वप्न उसने रात्रि के अन्तभागमें देखे हैं । ९७७ ) स्वप्नाविति — इन दोनों स्वप्नोंको देखकर वह विद्याधर राजा आपको प्रकट करता हुआ बैठा है सो हे समीचीन बुद्धि के धारक ! तुम्हीं शीघ्र जाकर उसके पूछने के पहले दोनों स्वप्नोंको बतला दो ||५५ || ६७८ ) आद्येति - तुम पहले स्वप्नको प्राप्त होने योग्य पुण्य ऋद्धियोंका सूचक जानो और दूसरा स्वप्न कह रहा है कि उसकी आयु एक माह की शेष रह गयी है ।। ५६ ।। ६७९) एषेति - मुक्तिरूपी मानिनीकी दूतीके समान कालब्धि के द्वारा प्रबोधको प्राप्त हुआ यह राजा, आपके द्वारा उपदिष्ट समीचीन धर्ममें उस ३० १. गद्यमिदं महापुराणस्य निम्नाङ्कितं श्लोकद्वयमनुसरति — तृषितः पयसीवाब्दात्पतिते चातकोऽधिकम् । ३५ जनुषान्ध इवानन्धकरणे परमौषधे ॥ रुचिमेष्यति सद्धर्मे त्वत्तः सोऽद्य प्रबुद्धधीः । दूत्येव मुक्तिकामिन्याः काललब्ध्या प्रचोदितः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy