SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ - ७५] प्रथमः स्तबकः $ ७३ ) विख्यातपश्चिमविदेहविराजमान श्रीगन्धिलोल्लसितसिंहपुरे व्यराजत् । श्रीषेणनामधरणीरमणः प्रियास्य श्रीसुन्दरीति विदिता भुवनैकरम्या ॥५३।। 5७४ ) जयवर्मेति विख्यातो ज्यायान्पुत्रस्तयोरभूत् । श्रीवर्मेति कनीयांश्च समस्तजनताप्रियः ॥५४॥ ७५ ) तदनु श्रीषेणभूपाले जनानुरागमुत्साहं च समीक्ष्य कनीयसि राज्यपट्टमातन्वाने, खतरनिर्वेदो जयवर्मा स्वयंप्रभगुरोः पावें गृहीतदीक्षो नवसंयत एव, अपरमिव सूर्यमधिनभास्थलमायान्तं महद्धिसमेतं व्योमचराधिपतिमुच्चक्षुर्वीक्षमाणस्तद्भोगप्राप्तिचिन्तादन्तुरितस्वान्तः, वल्मोकविलनिर्गतदंदशूकनिर्दष्टतनुर्भोगचिन्तयैव संत्यक्तासुः संप्राप्तमहाबलभवः संततं भोगेष्वेव १० चिरतरमरज्यत । ६७३) विख्यातेति-विख्यातश्चासौ पश्चिमविदेहश्चेति विख्यातपश्चिमविदेहः प्रसिद्धपश्चिमविदेहक्षेत्र तस्मिन् विराजमानं शोभमानं श्रीगन्धिलेत्युल्लसितं शोभितं यत् सिंहपुरं तन्नामधेयं नगरं तस्मिन् श्रीषेणनामधरणीरमणः श्रोषेणाभिधानभूपतिः व्यराजत् शुशुभे । अस्य श्रीषेणस्य भुवनैकरम्या जगदेकसुन्दरी श्रीसुन्दरीति एतन्नामधेया विदिता प्रसिद्धा प्रिया वल्लभा चासोदिति शेषः ॥५३॥ ६ ७४ ) जयवर्मेति-सा च स चेति १५ तो तयोः श्रीषेणश्रीसुन्दर्योः । जयवर्मेति विख्यातः प्रथितः ज्यायान् ज्येष्ठः श्रीवर्मेति विख्यातः कनीयान् लघुः पुत्रोऽभूत् तयोः कनीयान् पुत्रः समस्तजनताया निखिलजनसमूहस्य प्रियो वल्लभ आसीत् ॥५४॥ ६७५) तदन्विति-तदनन्तरं श्रीषेणभूपाले श्रीषेणमहाराजे जनानुरागं लोकप्रीतिम् उत्साहं प्रजापालनदक्षतां च श्रीवर्मण इति शेषः समीक्ष्य विचार्य कनीयसि लघपत्रे राज्यपट्टम आतन्वाने बध्नति सति खतरो महान् निवेदो वैराग्यं यस्य तथाभतो जयवर्मा स्वयंप्रभगरोरेतन्नामधेयमनेः पार्वे गहीता दीक्षा येन स स्वीकतप्रव्रज्यः.. नवसंयत एवाभिनवदीक्षित एव नभःस्थल इत्यधिनभस्थलं गगने अपरं द्वितीयं सूर्यमिव आयान्तं महद्धिसमेतं विपुलद्धिसंगतं व्योमचराधिपति कंचिद्विद्याधरराजम् उद्गते चक्षुषी यस्य तथाभूत उन्नमितनेत्रः वीक्षमाणो विलोकयन तस्य व्योमचराधिपतेर्भोगानां प्राप्तेश्चिन्तया दन्तरितं व्याप्तं स्वान्तं यस्य सः, वल्मीकस्य विलात् निर्गतेन दंदशूकेन सर्पण निर्दष्टा सातिशयं दष्टा तनुर्यस्य तथाभूतः, भोगचिन्तयैव भोगप्राप्तीच्छयैव संत्यक्ता जिसमें कि इसने सुखभोगकी इच्छासे धर्मका बीज बोया था ॥५२॥ ६ ७३ ) विख्यातेतिअतिशय प्रसिद्ध पश्चिम विदेहक्षेत्रमें सुशोभित श्रीगन्धिला देशके सिंहपुर नगर में श्रीषण नामका राजा सुशोभित था। उस श्रीषेणकी श्रीसुन्दरी नामसे प्रसिद्ध अत्यन्त सुन्दर प्रिया थी ।।५३।। ६७४) जयवर्मेति-उन दोनोंके जयवर्मा नामका बड़ा और श्रीवर्मा नामका छोटा पुत्र था। उनमें छोटा पुत्र समस्त जनताको प्यारा था ॥५४॥ ६७५ ) तदन्विति-तदनन्तर श्रीषेण राजाने जब जनताके अनराग और श्रीवर्माकी सामथ्यको देखकर छोटे पत्र (श्रीवर्मा) पर राज्यपट्ट बाँध दिया तब बहुत भारी वैराग्यसे युक्त हो जयवर्माने स्वयंप्रभ गुरुके पास दीक्षा ले ली। अभी वह नवीन दीक्षित ही था कि आकाशमें दूसरे सूर्यके समान बहुत भारी सम्पदासे सहित एक विद्याधर राजा आ रहा था उसे उसने ऊपरकी ओर आँख उठाकर देखा, देखते ही साथ उसके भोगोंकी प्राप्तिकी चिन्तासे उसका हृदय व्याप्त हो गया-उसे लगा कि ऐसा वैभव मुझे भी प्राप्त होता । उसी समय वामीके छिद्रसे निकले हुए साँपने उसके १५ १. कनीयसे क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy