SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प्रथमः स्तबकः ३३ लहरी परीवाहप्लावितान्तःकरणः सौमनसवनपौरस्त्यदिग्भागभासमाने जिनभवने कृतभगवत्सपर्याचर्यः पर्याप्तभाग्यः क्षणं निषसाद ।। $६७ ) अथागतौ पूर्वविदेहरम्यकच्छाख्यदेशान्नगरादरिष्टात् । ऐक्षिष्ट सोऽयं धुरि चारणौ द्वौ मुनीश्वरी मान्यगुणाभिरामौ ॥४९॥ ६६८) तो किल प्रवाही करुणारसस्य, सेतू संसाराम्बुधेः, महामन्त्री क्रोधभुजगस्य, ५ दिवसकरी मोहान्धकारस्य, आलवालदेशी जिनभक्तिवल्ल्याः , राजहंसौ युगंधरमहातीर्थसरस्याः , पूर्वाचलाववधिज्ञानदिनकरोदयस्य, मुनिपुङ्गवावादित्यगत्यरिंजयनामधेयावभ्येत्याभ्यर्च्य च मुहुर्मुहुः प्रणम्य सुखासीनः स्वयंबुद्ध एवं पृच्छांचक्रे । $ ६९ ) महाबल इतीरितः सकलखेचराधीश्वरः पुरे वसति नः प्रभुः स किल भव्य एवाथवा । १० मनिपर मान लावितं निमग्नं अन्तःकरणं मनो यस्य तथाभूतः स्वयंबुद्धः सौमनसवनस्य तन्नामसुमेरूद्यानस्य पौरस्त्यदिग्भागे पूर्वदिग्भागे भासमानं शोभमानं तस्मिन् जिनभवने जिनेन्द्रभवने कृता विहिता भगवतां जिनेन्द्राणां सपर्याचर्या पजाविधिर्येन सः पर्याप्तं भाग्यं यस्य तथाभतः स्वं पर्याप्तभाग्यशालिनं मन्यमान इत्यर्थः क्षणं निषसाद स्थितोऽभूत् । ६१७ ) अथेति-अथोपवेशनानन्तरम्. सोऽयं स्वयंबुद्धः पूर्वविदेहे पूर्वविदेहक्षेत्रे रम्यो मनोहरो यः कच्छाख्यदेश एतन्नामदेशविशेषस्तस्मात्, अरिष्टात् एतन्नामधेयात् नगरात् आगतो आयातो, चारणो चारद्धिसहितो गगनगामिनावित्यर्थः, मान्यगुणः प्रशस्यगुणरभिरामो मनोहरो द्वी मुनीश्वरी मुनिराजो धुरि अग्रे ऐक्षिष्ट ददर्श । उपजातिवृत्तम् ।।४९॥ ६६८ ) तौ किलेति-तौ किल मुनीश्वरो करुणारसस्य दयारसस्य प्रवाही निर्झरी, संसारसागरस्य पुलिनौ, क्रोधनागस्य महामन्त्री मोह एवान्धकारस्तस्य मिथ्यात्वतिमिरस्य दिवसकरी सूर्यो, जिनभक्तिरेव वल्ली तस्या जिनभक्तिलताया आलवालदेशी आवापदेशौ युगंधरो विदेहक्षेत्रस्य तीर्थकरस्तस्य महातीर्थमेव सरसी कासारस्तस्य राजहंसी हंसविशेषो २० 'राजहंसास्तु ते चञ्चूचरणोहितैः सिताः' इत्यमरः, अवधिज्ञानमेव दिनकरः सूर्यस्तस्योदयस्य पूर्वाचलाबुदयाचलो, आदित्यगतिश्च अरिजयश्चेत्यादित्यगयरिंजयौ तौ नामधेये ययो मुनिश्रेष्ठी, अभ्येत्य तयोः संमुखं गत्वा अभ्यर्च्य च पूजयित्वा च मुहुर्मुहुः भूयोभूयः प्रणम्य सुखासीनः सुखोपविष्टः स्वयंबुद्ध एवं पृच्छांचक्रे पप्रच्छ । रूपकालंकारः । ६६९ ) महाबल इति-क्षमागुण एव मणिस्तस्य खनी आकरो मुनियुगलस्य संबोधनम् । नोऽस्माकं पुरे नगरे प्रभुः स्वामी सकलखेचराणां निखिलविद्याधराणामधीश्वरः २५ हर्षकी तरंगोंके प्रवाहसे जिसका अन्तःकरण निमग्न हो रहा था, सौमनस वनकी पूर्व दिशामें शोभायमान जिनमन्दिर में जिसने भगवान्की पूजा की थी तथा इस क्रियासे जो अपने आपको पर्याप्त भाग्यशाली मानता था ऐसा स्वयंबुद्ध मन्त्री वहाँ क्षण भरके लिए बैठ गया। ६६७) अथेति-तदनन्तर स्वयंबुद्ध मन्त्रीने पूर्व विदेह क्षेत्र में सुशोभित कच्छ नामक देशके अरिष्ट नगरसे आये हुए चरण ऋद्धिके धारक तथा माननीय गुणोंसे मनोहर दो मुनिराजोंको अपने आगे देखा ॥४९।। ६६८ तौ किलेति-वे मुनिराज करुणारसके प्रवाह थे, संसाररूपी समुद्र के पुल थे, क्रोधरूपी सर्पके लिए महामन्त्र थे, मोहरूपी अन्धकारको नष्ट करनेके लिए सूर्य थे, जिनभक्तिरूपी लताके लिए क्यारी थे, युगन्धर तीर्थकरके तीर्थरूपी सरोवरके राजहंस थे, अवधिज्ञानरूपी सूर्यके उदयके लिए उदयाचल थे तथा आदित्यगति और अरिंजय उनके नाम थे। उनके सम्मुख जाकर, पूजा कर बार-बार प्रणाम कर सुखसे बैठे ३५ हुए स्वयंबुद्ध मन्त्रीने उनसे इस प्रकार पूछा। $ ६९ ) महाबल इति-हे समस्त गुणरूपी मणियोंकी खान ! हमारे नगर में हमारा स्वामी महाबल नामसे प्रसिद्ध समस्त बिद्याधरोंका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy