SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ १. ३२ पुरुदेवचम्पूप्रबन्धे [११६६५अमरालीमहितनन्दनवनः, रजस्फुरणपरिशोभितोऽपि नीरजस्फुरणपरिशोभितः, संततमगमहितोऽपि नागमहितो विराजते। ६६५) त्रिदशोपसेवितो यः प्राज्यविराजितरुचिर्महामेरुः । लक्ष्मीविलासगेहे जम्बूद्वीपे विभाति दीप इव ॥४८।। ६६६ ) तत्र किल विचित्रचिरंतनरत्नखचिताननेकरसभङ्गीसंगतसुराङ्गनासंचरणसंचलत्कनककिङ्किणीमृदुनिनादमनोहरान्नित्यालोकानकृत्रिमचैत्यालयान्यथाक्रममासाद्यानम्य च प्रमोदहितं शोभितं नन्दनवनं यस्मिन् तथाभूतोऽपि अमरालीमहितनन्दनवनः, न मरालोभिर्महितं नन्दनवनं यस्मिन्निति विरोधः परिहारपक्षे अमराणां देवानामाल्यः पङ्क्तयस्ताभिर्महितं नन्दनवनं यस्मिन् सः । रजसः स्फुरणं रजस्फुरणं 'खर्परे शरि विसर्गलोपो वा वक्तव्यः' इति वार्तिकेन विसर्गस्य लोपः । परागसंचारस्तेन परिशोभितो समलंकृतोऽपि नीरजस्फुरणपरिशोभितः निर्गतं यद् रजःस्फुरणं तेन परिशोभित इति विरोधः परिहारपक्षे नीरजानां कमलानां स्फुरणेन परिशोभितः । संततं सर्वदा अगमहितोऽपि अगेषु पर्वतेषु महितः प्रशस्तोऽपि नागमहितः अगमहितो न भवतीति नागमहितः पर्वतप्रशस्तो न भवतीति विरोधः परिहारपक्षे नागैः सुरगजैः नागकुमारदेवैर्वा महितो मान्य इति । श्लेषानुप्राणितो विरोधाभासालंकारः । $६५ ) त्रिदशेति-यो महामेरुः लक्ष्म्याः श्रिया विलासगेहे क्रीडागारे जम्बूद्वीपे दीप इव विभाति शोभते । अथोभयोः सादृश्यमाह-त्रिदशेति-त्रिदशैर्देवैरुपसे वितः सहितो महामेरुः, दीपपक्षे तिस्रो दशा वर्तिका इति त्रिदशास्ताभिरुपसेवितः सहितः, प्राज्येति-प्राज्यं प्रकृष्टं यथा स्यात्तथा विराजिता शोभिता रुचिः कान्तिर्यस्य तथाभूतो महामेरुः, दीपपक्षे प्राज्यस्य प्रकृष्टघृतस्य विराजिता रुचिः कान्तियस्मिस्तथाभूतः । रूपकोपमालंकारी आर्यावृत्तम् ॥४८॥ ६६६ ) तत्रेति-तत्र किल सुमेरुपर्वते विचित्राणि नानाप्रकाराणि चिरंतनानि शाश्वतानि यानि रत्नानि तैः खचितान् जटितान् अनेकरसभङ्गीभिर्नानारससंततिभिः संगतानां सहितानां सुराङ्गनानां देवीनां संचरणेन परिभ्रमणेन संचलन्त्यो याः कनककिङ्किण्यः सुवर्णक्षुद्रघण्टिकास्तासां मृदुनिनादेन कोमलशब्देन मनोहरा अभिरामास्तान् नित्यालोकान् शाश्वतप्रकाशान् नित्यालोकनामधेयान्वा अकृत्रिमचैत्यालयानकृत्रिमजिनमन्दिराणि यथाक्रमं क्रमशः आसाद्य प्राप्य आनम्य नमस्कृत्य च प्रमोदलहरीणामानन्दतरङ्गाणां युक्त होकर भी अमरालीमहितनन्दनवन-हंसियोंसे रहित नन्दनवनसे युक्त था यह विरुद्ध बात है ( परिहारपक्षमें हंसियोंसे सहित नन्दनवनसे युक्त होकर भी अमराली-देवोंकी पंक्तियोंसे सहित नन्दनवनसे युक्त था)। रज स्फुरण-परागके संचारसे सुशोभित होकर २५ भी नीरजस्फुरण-परागके संचारसे सुशोभित नहीं था यह विरुद्ध बात है, (परिहारपक्षमें रजस्फुरणसे सुशोभित होकर भी नीरजस्फुरण-कमलोंके विकाससे सुशोभित था)। और सदा अगमहित-पर्वतोंमें श्रेष्ठ होकर भी नागमहित-पर्वतोंमें श्रेष्ठ नहीं था यह विरुद्ध बात है (परिहारपक्षमें पर्वतोंमें श्रेष्ठ होकर भी नागमहित-हाथियों अथवा नागकुमार देवोंसे महित-श्रेष्ठ था)। ६६५ त्रिदशेति-जो महामेरु लक्ष्मीके विलासगृहस्वरूप जम्बूद्वीपमें ३० दीपकके समान सुशोभित हो रहा था क्योंकि जिस प्रकार दीपक त्रिदशोपसेवित-तीन बत्तियोंसे सुशोभित होता है उसी प्रकार महामेरु भी त्रिदशोपसेवित-देवोंसे सुशोभित था और जिस प्रकार दीपक प्राज्य विराजितरुचि-श्रेष्ठ घीसे सुशोभित कान्तिसे युक्त होता है उसी प्रकार महामेरु भी प्राज्य विराजितरुचि-अत्यन्त सुशोभित कान्तिसे युक्त था ॥४८|| ६६६ ) तत्रेति-उस मेरु पर्वत पर, जो नाना प्रकारके रत्नोंसे जड़े हुए थे, जो अनेकरत्नोंकी ६५ सन्ततिसे युक्त देवांगनाओंके संचार से हिलती हुई सुवर्णमय क्षुद्रघण्टिकाओंके कोमल शब्दसे मनोहर थे तथा जिनमें निरन्तर प्रकाश विद्यमान रहता था अथवा जो नित्यालोक नामको धारण करने वाले थे ऐसे अकृत्रिम चैत्यालयोंको क्रम-क्रमसे प्राप्तकर तथा नमस्कार कर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy