SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ - ६४] प्रथमः स्तबकः ६६३ ) स्वयंबुद्धः सोऽयं सकलगुणमालाविलसितः कदाचित्सद्भक्त्या जिनपतिगृहान्वन्दितुमनाः । ययौ कल्याणादि कनकरुचिलीलाकपिशिता म्बराभोगं शृङ्गोल्लिखितसुरलोकं सुरुचिरम् ॥४७।। ६४ ) यः किल पिहिताम्बरोऽपि विलसदंशुक: मेरुरपि समाश्रितनमेरुः, सतामरसंपदं ५ दधानोऽपि नतामरसंपदं दधानः, बहुलतागहनोऽपि निरस्ततमोभरः, मरालीमहितनन्दवनोऽपि वस्य द्रोणी नौकां वाणी भारती श्रुत्वा महाधियं महाबुद्धिमन्तं स्वयंबुद्धं स्वयं स्वतः संपूजयामास सच्चकार ॥४६॥ ६६६) स्वयंबुद्ध इति-सकलगुणानां सम्यग्दर्शनादिनिखिलगुणानां मालया संतत्या विलसितः शोभितः सोऽयं पूर्वोक्तमहिममहितः स्वयंबुद्धः कदाचित् सद्भक्त्या समीचीनभक्त्या जिनपतिगृहान् जिनेन्द्रमन्दिराणि 'गृहाः पुंसि च भूम्न्येव' इत्यमरवचनाद् गृहशब्दस्य बहुवचन एव पुंसि प्रयोगः, वन्दितुमना १० वन्दितुकामः 'तुं काममनसोरपि' इति वचनात्तुमनो मकारस्य लोपः, कनकरुचीनां सुवर्णकान्तीनां लीलया कपिशितः पिङ्गलीकृतोऽम्बराभोगो गगनविस्तारो येन तं, शृङ्गेण शिखरेणोल्लिखितः संघृष्टः सुरलोकः स्वर्गो येन तं, सुरुचिरं मनोहरं कल्याणादि सुमेरुपर्वतं ययौ जगाम । ६ ६४ अथ सुमेरुं वर्णयितुमाह-यः किलेतियः किल कल्याणाद्रिः, पिहितमाच्छादितमम्बरं वस्त्रं येन तथाभूतोऽपि तिरोहितवस्त्रोऽपि विलसच्छोभमानमंशुकं वस्त्रं यस्य तथेति विरोधः परिहारपक्षे पिहितमाच्छादितमम्बरं गगनं येन तथाभूतोऽपि सन् विलसन्तः १५ शोभमाना अंशवो रश्मयो यस्य तथाभूतः । मेरुरपि मेरुनामकोऽपि समाश्रितानां समागतजनानां मेरुन भवतीति नमेरुरिति विरोधः परिहारपक्षे मेरुरपि समाश्रिताः समधिष्ठिता नमेरवः छायावृक्षा यत्र तथाभूतः, तामरसैः कमलैः सहितं सतामरसं पदं स्थानं दधानोऽपि न विद्यन्ते तामरसानि कमलानि यत्र तत् एवंभूतं पदं स्थान दधान इति विरोधः परिहारपक्षे सतामरसपदं दधानोऽपि नतामराणां नम्रीभूतदेवानां संपदं संपत्ति दधानः । बहुलतागहनोऽपि कृष्णपक्षगहनोऽपि निरस्तो दूरीकृतस्तमोभरस्तिमिरसमूहो येन तथाभूत इति विरोधः २. परिहारपक्षे बहुलताभिः प्रभूतवल्लीभिरुपलक्षितानि गहनानि वनानि यस्मिन् सः । मरालीभिहंसपङ्क्तिभिर्म महाबलने संसाररूपी समुद्रसे पार करनेवाली नौकाके समान वाणी सुनकर महाबुद्धिमान स्वयंबुद्धका स्वयं अच्छा सत्कार किया ॥४६॥ ६ ६३) स्वयंबुद्ध इति-समस्त गुणोंके समूहसे सुशोभित वह स्वयंबुद्ध, किसी समय समीचीन भक्तिसे जिनमन्दिरोंकी वन्दना करनेके लिए उत्सुक होता हुआ, सुवर्ण किरणोंकी लीलासे आकाशके विस्तारको पीला करनेवाले, शिखरसे २५ स्वर्गलोकको छूनेवाले तथा अतिशय सुन्दर सुमेरु पर्वत पर गया ॥४७॥ ६६४) यः किलेतिजो सुमेरु पर्वत पिहिताम्बर-वस्त्रोंको आच्छादित करनेवाला होकर भी विलसदंशुक-वखोंसे सुशोभित था यह विरुद्ध बात है (परिहार पक्ष में पिहिताम्बर-आकाशको आच्छादित करनेवाला होकर भी विलसदंशुक-शोभमान किरणोंसे सहित था)। मेरु होकर भी समाश्रितनमेरु-आये हुए मनुष्योंके लिए मेरु नहीं था यह विरुद्ध बात है ( परिहार पक्षमें ३० मेरु होकर भी नमेरु छायावृक्षोंसे सहित था)। सतामरसं पदं-कमलोंसे सहित पदकोसरोवरको धारण करनेवाला होकर भी नतामरसं पदं-कमलरहित पदको धारण करनेवाला था यह विरुद्ध बात है (परिहारपक्ष में कमलसहित सरोवरको धारण करनेवाला होकर भी नतामरसं पदं-नम्रीभूत देवोंको सम्पत्तिको धारण करनेवाला था)। बहुलतागहनकृष्णपक्षसे सान्द्र होनेपर भी निरस्ततमोभर-अन्धकारके समूहको दूर करनेवाला था यह ३१ विरुद्ध बात है (परिहारपक्षमें अनेक लताओंसे युक्त वनोंसे सहित होने पर भी अन्धकारके समूहको दूर करनेवाला था)। मरालीमहितनन्दनवन-हंसियोंसे सुशोभित नन्दनवनसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy