SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [ ११६५८६५८) तथा भवत्पिता धीरस्त्वयि व्यस्तमहीभरः । प्रवज्यामाश्रितः श्रीमान्प्राप्तवैराग्यवैभवः ॥४३॥ ६५९ ) भवानपि महाधीरो भवढंशनराधिपः । साकं तपश्चरन्नेष मोक्षलक्ष्मी जिघृक्षति ॥४४॥ ६६०) धरापते ! ध्यानचतुष्टयस्य फलं विनिर्दिष्टमवेहि तत्र । पूर्वद्वयं पापफलं प्रतीतं परद्वयं प्राप्तशुभप्रवाहम् ॥४५॥ ६१) इति जिनाधीशदर्शितधर्मदेशनाप्रकाशबद्धादरं प्रवादिमदकण्डूलवनशुण्डालपञ्चाननं स्वयंबुद्धं तद्वचनमधुधारामधुकरायमाणसंप्रीतान्तःकरणेन धरारमणेन परिष्कृता परमास्तिक्यमास्थिता सभा सभा सभाजयामास । ६२) वाणीं श्रुत्वा खगाधीशो द्रोणों संसारवारिधेः । __ स्वयं संपूजयामास स्वयंबुद्धं महाधियम् ॥४६।। ६५८ ) तथेति–तथा धीरो धियं बुद्धिमीरयति प्रेरयतीति धीरो विद्वान् गभीरो वा, त्वयि न्यस्तो निक्षिप्तो महीभरः पृथिवीभारो येन सः, श्रीमान राज्यश्रीयुक्तः भवत्पिता त्वदीयजनकोऽतिबलमहाराजः प्राप्तं वैराग्यस्य वैभवं येन तथाभूतः प्राप्तनिर्वेदपरमावधिः सन् प्रव्रज्यां जिनदीक्षाम् आश्रितः प्राप्तः ॥४३॥ ६५९) भवान१५ पीति-महांश्चासौ धीरश्चेति महाधीरो महाबुद्धिमान् परमगभीरो वा, एष पुरोवर्तमानो भवानपि भववंशस्य निजान्वयस्य नराधिपा राजानस्तैः साकं तपश्चरन् तपस्यां कुर्वन् मोक्षलक्ष्मीमपवर्गश्रियम्, जिघृक्षति ग्रहीतुमिच्छति ॥४४॥ ६६० ) धरापते इति-हे धरापते ! हे भूवल्लभ ! इत्थं ध्यानचतुष्टयस्य रौद्रातधर्म्यशुक्लात्मकस्य फलं साध्यं विनिर्दिष्टं कथितम् अवेहि जानीहि । तत्र तेषु पूर्वद्वयं रोद्रार्तरूपं पापं फलं यस्य तथाभूतं परद्वयं धर्म्यशुक्लरूपं च प्राप्तो लब्धः शुभप्रवाहो पुण्यसंततिर्यस्य तथाभूतं प्रतीतं प्रसिद्धम् ॥४५॥ ६६१) इतीति-इतीत्थं जिनाधीशेन जिनेन्द्रेण दर्शितो दिव्यध्वनिना प्ररूपितो यो धर्मस्तस्य देशनाया उपदेशस्य प्रकाशे प्रकटने बद्ध आदरो येन तं, प्रवादिनो मिथ्यावादिन एव मदकण्डूला गर्वकण्डूयुक्ता वनशुण्डालाः काननकरिणस्तेषां पञ्चाननं सिंह, स्वयंबुद्धमेतन्नामामात्यं तद्वचनं स्वयंबुद्धवचनमेव मधुधारा मकरन्दझरो तस्यां मधुकरायमाणं भृङ्गायमानं संप्रीतं प्रसन्नमन्तःकरणं मानसं यस्य तथाभूतेन घरारमणेन भूपतिना परिष्कृता शोभिता परमास्तिक्यमुत्कृष्टश्रद्धाभावम् आस्थिता प्राप्ता, भया कान्त्या सहिता सभा, सभा परिषत्, सभाज२५ यामास सच्चकार ।६६२) वाणीमिति-खगाधीशी विद्याधरधरावल्लभो महाबलः, संसारवारिधेर्भवार्ण धरणेन्द्रोंसे पूजित होते हुए मोक्षपदको प्राप्त हुए थे। ६ ५८) तथेति-तथा धीरवीर श्रीमान् आपके पिता अतिबल महाराज, वैराग्यकी परम सीमाको प्राप्त हो आपके ऊपर पृथिवीका भार रख जिनदीक्षाको प्राप्त हुए थे ।।४३।। ६ ५९) भवानपीति-और अतिशय धीरावीर आप भी अपने वंशके राजाओंके साथ तपश्चरण करते हुए मोक्षलक्ष्मीको ग्रहण करना चाहते हैं॥४४॥ ३० ६६०) धरापते इति-हे राजन् ! इस तरह चार ध्यानोंका फल कहा गया है यह जानो। उनमें पहलेके दो ध्यान-रौद्र और आर्तध्यान पापरूप फलसे सहित हैं और आगेके दो ध्यानधर्म्य और शुक्लध्यान पुण्यके प्रवाहको प्राप्त करानेवाले हैं ॥४५॥ ६६१) इतीति-इस प्रकार जिनेन्द्र भगवान के द्वारा दिखलाये हुए धर्म सम्बन्धी उपदेशके प्रकट करने में जिसने आदर लगाया है तथा जो मिथ्यावादीरूपी अभिमानी जंगली हाथियोंको नष्ट करनेके लिए सिंह३५ के समान है ऐसे स्वयंबुद्ध मन्त्रीको, उसके वचनरूपी मधुकी धारापर भ्रमरके समान आचरण करनेवाले प्रसन्न अन्तःकरणसे युक्त राजाके द्वारा सुशोभित, परम श्रद्धाभावको प्राप्त तथा कान्तिसे सहित सभाने अच्छी तरह सम्मानित किया। ६६२) वाणीमिति-विद्याधरोंके राजा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy