SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ २८ पुरुदेवचम्पूप्रबन्ध [ १९५३स्याद्वादमतमिव .परिहृतमतान्तरं, तडिल्लताविलसितमिव चलाचलं, सुरशरासनमिव विचित्रं, दुस्त्याज्यमपि त्याज्य मेवेति' बोधयामास । ६५३ ) ततस्तनयवाङ्मयप्रचुरशर्मधर्मामृत निरस्तविषयस्पृहः स खलु जीवितान्ते पुनः। समाधिमरणं व्रजन् दिविजभूयमायातवान् __ महद्धिपरिमण्डितो महितदिव्यदेहोज्ज्वलः ॥४०॥ ६५४ ) अवधिज्ञानविज्ञातप्राग्भवः सुर आगतः। प्रादान्मणिमयों मालां प्रपूज्य मणिमालिनम् ॥४१॥ ६५५ ) सेयं माला मणिगणलसत्कान्तिकल्लोलजाल व्याप्तप्रान्ता विलसति भवद्वक्षसि श्रीनितान्ते । प्रालेयाद्रेः कटकनिकटे संपतन्तीव गङ्गा लक्ष्म्या लीलाहसितरुचिवत्कोतिबीजालिवच्च ॥४२।। मोक्षमार्गस्य पक्षे कण्टकादिरहितप्रशस्तपथस्य निरोधनं प्रतिबन्धकं, स्याद्वादमतमिवावेकान्तसिद्धान्तमिव परिहृतं त्यक्तं मतान्तरं सांख्यादिसिद्धान्तः पक्षे गुरुजनहितोपदेशो येन तत्, तडिल्लताविलसितमिव विद्युद्वल्लोस्फुरण१५ मिव चलाचलमतिशयचपलं, सुरशरासनमिव इन्द्रधनुरिव विचित्रं विविधस्वरूपं पक्षे विविधवर्ण, दुस्त्याज्यमपि दुःखेन त्यक्तुमर्हमपि त्याज्यमेव त्यक्तुमर्हमेव । $ ५३ ) तत इति--ततस्तदनन्तरं तनयस्य मणिमालिनो वाङ्मयेन वचनजालेन प्रचुरशर्माणि प्रभूतसुखानि यानि धर्मामृतानि धर्मपीयूषाणि तैः निरस्ता दूरीकृता विषयस्पृहा भोगाकाङ्क्षा यस्य तथाभूतः सोऽजगरः खलु निश्चयेन पुनः जीवितान्ते जीवनान्ते समाधिमरणं सल्लेखनामरणं व्रजन् प्राप्नुवन् महद्धिभिविपुलद्धिभिः परिमण्डितः शोभितः महितेन प्रशस्तेन दिव्यदेहेन वैक्रियिकशरीरेणोज्ज्वलो निर्मल: सन् दिविजभूयं देवत्वं देवपर्यायमित्यर्थः आयातवान् प्राप्तवान् । पृथिवीछन्दः ॥४०॥ ६५४ ) अवधिज्ञानेति-अवधिज्ञानेन विज्ञातो विदितः प्राग्भवः पूर्वपर्यायो येन सः तथाभूतः सुरो देव आगतः सन् मणिमालिनं तन्नामधेयं स्वसुतं प्रपूज्य सत्कृत्य मणीनां विकार इति मणिमयी तां मालां दाम प्रादात् ददातिस्म ॥४१॥ ६ ५५ ) सेयमिति-मणिगणस्य रत्नसमूहस्य लसता शोभमानेन कान्ति कल्लोलजालेन दीप्तिसंततिसमूहेन व्याप्तः प्रान्तः समीपप्रदेशो यया तथाभूता इयं सा माला श्रिया नितान्ते २५ लक्ष्म्युत्कटे भवद्वक्षसि भवदुरसि प्रालेयानेहिमगिरेः कटकनिकटे मध्यभागसमीपे संपतन्ती गॉव भागीरथीव है), स्याद्वाद मतके समान अन्य मतोंका निराकरण करनेवाला है (पक्षमें गुरुजनोंके हितावह उपदेशको उपेक्षित करनेवाला है) विद्युल्लताकी कौंधके समान अत्यन्त चंचल है, इन्द्र-धनुषके समान विचित्र-विलक्षण है ( पक्षमें अनेक रंगका है ) और दुःखसे छोड़ने योग्य होनेपर भी छोड़ने योग्य ही है।' ६५३) तत इति-तदनन्तर पुत्रके वचनसमूहसे उत्पन्न प्रभूत सुखदायक ३० धर्मरूप अमृतके द्वारा जिसकी विषयाकांक्षा नष्ट हो गयी थी ऐसा वह अजगर आयुके अन्त में समाधिमरणको प्राप्त होता हुआ बड़ी-बड़ी ऋद्धियोंसे युक्त तथा उत्तम वैक्रियिक शरीरसे देदीप्यमान होता हुआ देव पर्यायको प्राप्त हुआ ॥४०॥६५४) अवधिज्ञानेति-अवधिज्ञानसे जिसने पूर्व भव जान लिये ऐसे उस देवने आकर मणिमालीकी पूजा की तथा उसे मणिमयी माला प्रदान की ॥५१।। ६५५) सेयमिति-मणिसमूहकी शोभायमान कान्ति सन्ततिके जालसे ३५ समीपवर्ती प्रदेशको व्याप्त करनेवाली यह वही माला, लक्ष्मीसे उत्कट आपके वक्षःस्थल पर हिमालयके कटकके निकट पड़ती हुई गंगाके समान लक्ष्मीके क्रीडाहास्यकी कान्तिके समान १. मणिमालिने क०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy