SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २६ पुरुदेवचम्पूप्रबन्धे [ १९४९'गोधिकाबालधीविगलितशोणितबिन्दुसंदोहसंपर्कशान्तसंतापः, पापवशेन रुधिरवापीमज्जनमेव परमौषधं मन्यमानः, तद्वापीकरणाय समाज्ञप्तेन कुरुविन्देन पापोद्विग्नस्वान्तेन कारितायां कृत्रिमक्षतजवापिकायामतिसंतोषेण विहरमाणः, कृतगण्डूषो, विज्ञातरुधिरकृतकभावः, क्रोधेन कुरुविन्दवधाय धावमानो वोतवेगस्तरसा मध्ये निपत्य निजासिधेनुकाविदीर्णहृदयो मृतिमाससाद । $ ४९) एवं पापविपाकेन दुर्मृतिप्राप्तदुर्गतिः। एष इत्यधुनाप्यत्र कथेयं स्मर्यते जनैः ॥३८॥ $५० ) तथा भवद्वंशाकाशचण्डभानुर्दण्डितारातिमण्डलः प्रचण्डतरभुजदण्डो दण्डो नाम व्योमचरपतिमणिमालिनामधेयं निजनन्दनं यौवराज्ये नियोज्य निरन्तरं विविधान्भोगाननुभुजानो गोधिकाया गृहमुसल्या "छिपकुली' इति हिन्दीभाषायां प्रसिद्धाया बालधी पुच्छं तस्या विगलितानां पतितानां शोणितबिन्दूनां रुधिरपृषतां संदोहः समूहस्तस्य संपर्केण संबन्धेन शान्तः संतापो दाहो यस्य तथाभूतः, पापवशेन दुरिताधीन्येन रुधिरवाप्यां लोहितदीपिकायां मज्जनं समवगाहनमेव परमौषधमुत्कृष्टभैषज्यं मन्यमानः, तद्वापीकरणाय रुधिरवापीनिर्माणाय समाज्ञतेन निर्दिष्टेन पापादुरिताद्विग्नं भोतं स्वान्तं चित्तं यस्य तेन कुरुविन्देन द्वितीयपुत्रेण कारितायां निर्मापितायां कृत्रिमक्षतजस्य कृत्रिमरुधिरस्य वापिकायाम् अतिसंतोषेण परमनिर्वृत्या विहरमाणः क्रीडन् कृतगण्डूषः कृतकुरलकः, विज्ञातो विदितो रुधिरस्य रक्तस्य कृतकभावः १५ कृत्रिमत्वं येन तथाभूतः सन्, क्रोधेन रुषा कुरुविन्दवधाय कुरुविन्दहिंसनाय, धावमानो वेगेन गच्छन वीतवेगो क्षीणत्वेन नष्टरयः, तरसा बलेन मध्ये निपत्य निजासिधेनुकया स्वक्षुरिकया विदीणं खण्डितं हृदयं यस्य तथाभूतः सन्मृति मृत्युम् आससाद प्राप । ६४९ ) एवमिति-अनेन प्रकारेण पापविपाकेन दुरितोदयेन दुम॒त्या कुमरणेन प्राप्ता दुर्गतिर्नरकगतिर्येन तथाभूतः एषोऽरविन्दविद्याधरोऽभूद् । इतीत्यम्, इयं कथा अधुनापि साम्प्रतमपि जनैः स्मर्यते स्मृतिविषयीक्रियते ॥३८॥ ६५०) अथार्तध्यानस्य फलं निरूपयितुमाह-तथेति२० भवद्वंश एवाकाशस्तस्मिन् चण्डभानुः सूर्यः, दण्डितं पराजितमरातिमण्डलं शत्रुसमूहो येन सः, प्रचण्डतरो शक्ति संपन्नौ भुजदण्डौ यस्य तथाभूतो दण्डो नाम व्योमचरपतिविद्याधरनरेन्द्रो मणिमालिनामधेयं निजनन्दनं स्वसुतं यौवराज्ये युवराजपदे नियोज्य नियुक्तं विधाय, निरन्तरं शश्वत् विविधान् नानाप्रकारान् भोगान् पञ्चेन्द्रिय समय कलहसे टूटकर गिरी हुई छिपकुलीकी पूँछसे निकली हुई खूनकी बूंदोंके संयोगसे उसका संताप कुछ शान्त पड़ा । पापके कारण उसने समझा कि मेरे रोगकी सर्वोत्कृष्ट औषध २५ खूनकी वापिकामें अवगाहन करना ही है। फलस्वरूप खूनकी वापिका बनवानेके लिए उसने कुरुविन्द नामक द्वितीय पुत्रको आज्ञा दी। कुरुविन्दका चित्त पापसे भयभीत था इसलिए उसने कृत्रिम खनकी वापिका बनवायी। उस वापिकामें वह विद्याधर राजा अत्यधिक सन्तोषसे क्रीडा करने लगा। क्रीडा करते-करते जब उसने कुरला किया तब उसे खूनकी कृत्रिमताका पता चल गया। वह क्रोधवश कुरुविन्दको मारनेके लिए दौड़ा परन्तु वेग ३० नष्ट हो जानेसे बीच में ही गिर पड़ा और अपनी ही छुरीसे उसका हृदय विदीर्ण हो गया जिससे मृत्युको प्राप्त हुआ। ६ ४९ ) एवमिति-इस प्रकार पापके वशसे यह राजा अरविन्द कुमरणसे मरकर दुर्गतिको प्राप्त हुआ यह कथा आज भी लोगोंको याद है ॥३८॥ ६५०) तथेति-इसी प्रकार आपके वंशरूपी आकाशमें सूर्य के समान, शत्रुओंके समूहको दण्डित करनेवाला तथा अत्यन्त शक्तिसम्पन्न भुजदण्डसे युक्त दण्ड नामका विद्याधर राजा ३५ हो गया है। वह मणिमाली नामक अपने पुत्रको युवराजपदपर नियुक्तकर निरन्तर नाना १. गृहकोकिल क०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy