SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ २५ -४८ ] प्रथमः स्तबकः ४७) तयोर्बभूवतुः पुत्रौ विद्यावेशद्यशोभिती। आदिमो हरिचन्द्रश्च कुरुविन्दस्ततोऽपरः ॥३७।। $ ४८ ) स खलु कदाचन खेचरकुम्भिनीपतिबंह्वारम्भसंरम्भविजृम्भितरौद्रध्यानाभिसंधानसंदानितनरकायुष्यः प्रत्यासन्नमृतिर्दावपावकज्वालानिकाशदाहज्वरबाधां सोढुमक्षमतया पुण्यक्षयपरिणतनिजविद्यावैमुख्येन च दमितमद्गशक्तिदन्तावल इवातिदीनदशामापन्नः, सोतातरङ्गिणी- ५ तरङ्गालिङ्गितलतालतान्तसुरभितमन्दारतरुसंदोहस्पन्दमानमन्दपवमानसुखोत्तरकुरुवनोद्देशविह - रणाय स्पृहयालुः, निजाज्ञापरिपालननिस्तन्द्रेण हरिचन्द्रेण तद्वनोद्देशप्रापणाय प्रेषितायां गगनगामिनीविद्यायामपुण्यवशेनानुपकारिण्यां दुरदुःसहसंतापसंपन्नदेहः, कदाचित्कलिविश्लिष्ट विजयादेवी तन्नाम्नी प्रिया वल्लभा बभूव । शार्दूलविक्रीडितच्छन्दः ॥३६॥ ६४७ ) तयोरिति-सा च स चेति तो तयोः, विद्याया वैशयेन नर्मल्येन शोभितौ पुत्रौ बभूवतुः । आदौ भव आदिम आद्यो हरिचन्द्रः, ततोऽपर- १० स्तस्मादन्यः कुरुविन्दः ॥३७॥ ६ ४८ ) स खल्विति-कदाचन जातुचित् बहूनामारम्भाणां संरम्भेण समायोजनेन विजृम्भितं वृद्धिंगतं यद् रौद्रध्यानं तस्याभिसंधानेन धारणेन संदानितं संबद्धं नरकायुष्यं येन तथाभूतः, प्रत्यासन्ना निकटवर्तिनी मृतिर्मृत्युर्यस्य सः खेचरकुम्भिनीपतिविधाधरधरावल्लभः, खलु निश्चयेन दावपावकस्य वनाग्नेर्वालाभिरचिििनकाशा सदृशी या दाहज्वरस्य वाधा पीडा तां सोढुमक्षमतयासामर्थ्येन पुण्यक्षयेण सुकृतहान्या परिणतं प्राप्तं यन्निजविद्यायाः स्वाकाशगामिनीविद्याया वैमुख्यं पराङ्मुखत्वं तेन च दमिता नष्टा १५ मदशक्तिर्यस्य तथाभूतो दन्तावल इव करीव अतिदीनदशां प्रभूतहीनावस्थामापन्नः प्राप्तः, सीतातरङ्गिण्या विदेहक्षेत्रस्थसीतानामकनद्यास्तरङ्गभङ्गरालिङ्गित आश्लिष्टः शीत इत्यर्थः, लतालतान्तैर्वल्लीकुसुमैः सुरभितः सुगन्धितः, मन्दारतरूणां कल्पवृक्षाणां संदोहे समूहे स्पन्दमानश्चलंश्च यो मन्दपवमानो मन्थरसमोरस्तेन सुखाः सुखकरा ये उत्तरकुरुवनोद्देशा मेरूतरदिविस्थतोत्तमभोगभूमिकाननप्रदेशास्तेषु विहरणाय भ्रमणाय स्पृहयालुरिच्छायुक्तः, निजाज्ञायाः परिपालने निस्तन्द्रेण निरलसेन हरिचन्द्रेण ज्येष्ठपुत्रेण तस्य वनस्योद्देशेषु प्रदेशेषु २० प्रापणं प्राप्तिस्तस्मै प्रेषितायां गगनगामिनोविद्यायाम् अपुण्यवशेन पापाधीनत्वेन अनुपकारिण्यां सत्यां दुर्वारेण दुःसहसंतापेन संपन्नो युक्तो देहो यस्य तथाभूतः सन्, कदाचित् कलिना कलहेन विश्लिष्टा त्रुटित्वा पतिता या प्रिया थी। उस विजयाने कोमल कान्तिसे रतिको पराजित कर दिया था तथा पूर्णचन्द्रमण्डलके समान उसका मुख था ॥३६।। ६ ४७ ) तयोरिति-उन दोनोंके विद्याकी निर्मलतासे सुशोभित दो पुत्र हुए। पहला हरिचन्द्र और दूसरा कुरुविन्द ॥३७॥ ६ ४८) स खल्विति- २५ अनेक आरम्भोंके आयोजनसे बढ़े हुए रौद्रध्यानको धारण करनेके कारण जिसे नरकायुका बन्ध पड़ चुका था तथा जिसकी मृत्यु अत्यन्त निकट थी ऐसा वह अरविन्द नामका विद्याधर राजा किसी समय बीमार पड़ा सो दावानलकी ज्वालाओंके समान दाहज्वरकी पीड़ा सहन करनेके लिए असमर्थ हो गया, उसी समय पुण्यका क्षय हो जानेसे उसकी विद्याएँ भी उससे विमुख हो गयीं। इन सब कारणोंसे वह मदशक्तिसे रहित हाथीके समान अत्यन्त दीन ३० दशाको प्राप्त हो गया। वह चाहता था कि मैं सीता नदीकी लहरोंसे आलिंगित, लताओंके फूलोंसे सुगन्धित, तथा कल्पवृक्षोंके समूहमें विचरण करने वाली मन्दमन्द वायुसे सुखदायक उत्तरकुरुके वनप्रदेशोंमें विहार करूं। अपनी आज्ञाके पालन करने में सावधान हरिचन्द्र नामक पुत्रने उत्तरकुरुके वनप्रदेशों में पहुँचानेके लिए अपनी आकाशगामिनी विद्याको भेजा परन्तु पुण्य क्षीण हो जानेसे उसकी वह विद्या भी कुछ उपकार न कर सकी। इस दशामें ३५ उसका शरीर दुर्वार तथा दुःखसे सहन करने योग्य संतापसे संतप्त हो रहा था । किसी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy