SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [ १९४६धैर्यगुणविजिते सेवार्थमागत इव हेमाचलशृङ्गे तुङ्गतममङ्गलसिंहासने समासीनं, निजवदनवारिजविजयपराभवप्रणत इव शशिबिम्ब स्फटिकमणिपीठे विन्यस्तवामपादम्, अम्बरचराङ्गनाकरपल्लवोल्लासितहेमचामरपवनविलोलविमलदुकूलाञ्चलम्, अतिप्रचण्डमाण्डलिकमहासामन्तप्रधाचमन्त्रिपुरोहितान्तवंशिकादिपरिवारपरिवृतम्, आस्थानमण्डपगतं प्रीतं महाबलक्षितिपतिमवलोक्य स्वयंबुद्धसचिवः प्रस्तावितधर्मकथाप्रस्तावस्तत्प्रतिष्ठापनाय दृष्टश्रुतानुभूतार्थसंबन्धिनीमिमां कथां व्याजहार। ४६ ६) राजन् राजसमानवक्त्र भवतो वंशे विशाले पुरा ___ खेन्द्रोऽभूदरविन्दनामविदितः प्रत्यर्थिदावानलः । शास्तैतस्य पुरस्य तस्य विजयादेवी बभूव प्रिया कान्त्या कोमलया निराकृतरती राकेन्दुबिम्बानना ॥३६॥ यानि रत्नाभरणानि मणिमयभूषणानि तेषां किरणजालकेन रश्मिसमूहेनान्तरितास्तिरोहिता अवयवा अङ्गानि यस्य तं, अतएव इन्द्रायुधानां शक्रशरासनानां सहस्रेण संछादितं तथाभूतं कनकशिखरिणमिव सुवर्णशैलमिव, धैर्यगणविजिते धैर्यमेव गुणस्तेन विजिते पराजिते अतएव सेवार्थ शUणार्थमागते हेमाचलशृङ्ग इव सुमेरुशिखर इव तुङ्गतममत्युन्नतं यन्मङ्गलसिंहासनं तस्मिन् समासीनमधिष्ठितम्, निजवदनेति-निजवदनवारिजस्य निजास्यसरोरुहस्य विजयस्तेन पराभवोऽनादरस्तेन प्रणत इव नम्रीभूते शशिबिम्ब इव चन्द्रमण्डल इव स्फटिकमणिपीठे स्फटिकोपलपीठे विन्यस्तवामपदं निक्षिप्तसव्यचरणम्, अम्बरेति-अम्बचराणां विद्याधराणां या अङ्गनास्तासां करपल्लवैः पाणिपल्लवैरुल्लासिताः समुन्नमिता ये हेमचामराः सुवर्णप्रकीर्णकास्तेषां पवनेन समीरेण विलोलं चञ्चलं विमलदुकूलाञ्चलं निर्मलक्षौमाञ्चलं यस्य तथाभूतं, अतिप्रचण्डेति-अतिप्रचण्डाः प्रभूतपराक्रमशालिनो ये माण्डलिका मण्डलेश्वराः महासामन्ताः प्रधानमन्त्रिणः पुरोहिता अन्तर्वशिकादयश्च तेषां परिवारेण समूहेन परिवृतं वेष्टितम्, आस्थानमण्डपगतं सभामण्डपस्थितं, प्रोतं प्रसन्नम् । $ ४६ ) रौद्रध्यानफलं निरूपयितुमाह२० राजनिति-राजसमानं चन्द्रतुल्यं वक्त्रं मुखं यस्य तत्संबुद्धौ हे राजसमानवक्त्र, राजन् महीपते, पुरा पूर्व भवतस्तव विशाले विपुले वंशेऽन्वये अरविन्दनाम्ना विदितः प्रख्यातः, प्रत्यर्थिनां शत्रूणां दावानलो वनाग्निः खेन्द्रो विद्याधरः, एतस्य पुरस्यालकानगर्याः शास्ता रक्षकोऽभूत् । तस्य कोमलया मृदुलया कान्त्या दीप्त्या निराकृता तिरस्कृता रतिः कामकामिनी यया सा, राकेन्दुबिम्बमिव पूर्णिमाशशिमण्डलमिवाननं मुखं यस्यास्तथाभूता अनेक रत्नोंके आभूषणों सम्बन्धी किरणोंके समूहसे जिसके अवयव आच्छादित हो रहे थे २५ और इस कारण जो हजारों इन्द्रधनुषोंसे आच्छादित सुमेरु पर्वतके समान जान पड़ता था, जो धैर्यगुणसे पराजित होनेके कारण सेवाके लिए आये हुए सुमेरुपर्वतके शिखरके समान अत्यन्त ऊँचे मंगलमय सिंहासनपर बैठा हुआ था, अपने मुखकमलकी जीतसे उत्पन्न पराभवके कारण नम्रीभूत चन्द्रबिम्बके समान स्फटिक मणिकी चौकी पर जो बायाँ पैर रखे हुआ था, विद्याधरियोंके करकिसलयोंसे ढोरे जाने वाले सुवर्णमय चामरोंकी वायुसे जिसके ३० निर्मल रेशमी वस्त्रोंका अंचल हिल रहा था, जो अत्यन्त शक्तिशाली मण्डलेश्वर महासामन्त, प्रधानमन्त्री, पुरोहित तथा कुटुम्बके अन्य सदस्यों आदिके समूहसे घिरा हुआ था, और जो सभामण्डपमें स्थित था ऐसे प्रसन्नचित्त महाबल राजाको देखकर स्वयंबुद्ध मन्त्रीने धर्मकथाओंका प्रसंग छेड़ा और उसके समर्थनके लिए देखे-सुने तथा अनुभव में आये हुए पदार्थों से सम्बन्ध रखनेवाली यह कथा कही । ६४६ ) राजनिति-हे चन्द्रमाके समान मुखवाले ३५ राजन् ! पहले आपके विशालवंशमें अरविन्द नामसे प्रसिद्ध तथा शत्रुरूपी वनको भस्म करनेके लिए अग्निस्वरूप विद्याधर इस नगरका शासक था। उसको विजया देवी नामकी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy