SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ २३ -४५ ] प्रथमः स्तबकः चलितस्तनशाटीनां वधूटीनां चन्दनरसच्छटाभिरिव स्मितसुधाकान्तिझरीभिरभिषिच्यमानः, कर्णपूरोकृतनीलोत्पलैरिव नयननिर्गलद्रोचिर्वीचिभिस्ताड्यमानः, कुङ्कमवासधूलिभिरिव मणिभूषणगणकमनीयकान्तिकल्लोले पल्लविताङ्गः, कोमलकुसुमकुलैरिव नखमयूखजालकैरवकीर्यमाणः चम्पकदामभिरिव भुजलताभिराबध्यमानश्चिरं रजतमहीधरे महारजतमहीध्र इवामर्त्यपतिविजहार । $४४ ) विचित्रनानावादित्रनादनादितदिक्तटः। जातुचित्तस्य ववृधे वर्षवृद्धिमहोत्सवः ॥३५॥ $ ४५ ) तदानीं खलु निखिलगगनचरमणिमकुटमकरिकानिकषणरेखाविलसितपदकमलयुगलं, अनेकरत्नाभरणकिरणजालकान्तरितावयवं, इन्द्रायुधसहस्रसंछादितमिव कनकशिखरिणं, तस्यां पर्यटनेन परिभ्रमणेन सुरभिलः सुगन्धितो यो मन्दानिलो मन्थरसमीरस्तेन चलिता कम्पिता स्तनशाटी यासां तासां वधूटीनां युवतीनां चन्दनरसच्छटाभिरिव मलयजरससंततिभिरिव स्मितमेव मन्दहसितमेव सुधा १० पीयूषं तस्याः कान्तिझरीभिः कान्तिप्रवाहैः अभिषिच्यमानोऽभिषवं प्राप्नुवानः, कर्णपूरीकृतानि कर्णाभरणत्वेन धृतानि यानि नीलोत्पलानि नीलारविन्दानि तैरिव नयनेम्यो निर्गलन्त्यो निष्पतन्त्यो या रोचिर्वीचयः कान्तिपरम्परास्ताभिः ताड्यमानः, कङ्कमवासधूलिभिरिव काश्मीरसुगन्धिचूर्णेरिव मणिभूषणगणस्य रत्नालंकारराजेः कान्तिकल्लोलैर्दीप्तिभङ्गः पल्लविताङ्गः किसलयितकलेवरः, कोमलानि च तानि कुसुमकुलानि च तैरिव मृदुललतान्तसमूहैः नखमयूखजालकर्नखरकिरणकलापैः अवकीर्यमाण आच्छाद्यमानः, चम्पकदामभिरिव १५ चाम्पेयस्रग्भिरिव भुजलताभिर्बाहुवल्लरीभिः आबध्यमान आलिङ्गयमानः चिरं चिरकालपर्यन्तं महारजतमहीधे सुवर्णशैले सुमेरौ अमर्त्यपतिरिव देवेन्द्र इव रजतमहीधरे विजयार्धगिरी विजहार विहरति स्म चिक्रीडेत्यर्थः । ४४) विचित्रेति-जातुचित् कदाचित् तस्य महाबलमहीपालस्य विचित्राणां विविधानां वादित्राणां वाद्यानां नादेन शब्देन नादितानि शब्दितानि दिक्तटानि यस्मिस्तथाभूतो वर्षवृद्धिमहोत्सवो जन्मोत्सवो ववृधे वर्धते स्म ॥३५॥ ६ ४५ ) तदानीमिति-तदानीं वर्षवृद्धिमहोत्सवे महाबलक्षितिपति महाबलभूपालम् अवलोक्य २० स्वयंबुद्धसचिवः प्रस्तावितः प्रारब्धो धर्मकथानां प्रस्तावोऽवसरो येन तथाभूतः सन् तस्य धर्मकथाप्रस्तावस्य प्रतिष्ठापनाय दृढीकरणाय, दृष्टश्च श्रुतश्च अनुभूतश्चेति दृष्टश्रुतानुभूताः ते च तेऽर्थाश्च तेषां संबन्धिनीम् इमां वक्ष्यमाणां कथां व्याजहार कथयामासेति कर्तृक्रियासंबन्धः । अथ महाबलक्षितिपतेविशेषणान्याहनिखिलेति-निखिलगगनचराणां समस्तविद्याधराणां मणिमकुटमकरिकासु रत्नमौल्यग्रपीठेषु निकषणेन संघर्षणेन या रेखा लेखास्ताभिविलसितं शोभितं पदकमलयुगलं चरणाब्जयुगं यस्य तम्, अनेकेति-अनेकानि विविधानि २५ से जिनके स्तनोंपरकी साड़ियाँ हिल रही थीं ऐसी तरुण स्त्रियोंकी चन्दनरसकी छटाओंके समान मन्दमुसकान रूपी अमृतके कान्तिप्रवाहसे अभिषेकको प्राप्त होता था, कभी कानोंके अलंकाररूपसे धारण किये हुए नील कमलोंके समान नेत्रोंसे निकलती हुई कान्तिकी परम्परासे ताड़ित होता था, कभी केशरके सुगन्धित चूर्णके समान मणिमय भूषण समूहकी सुन्दर कान्तिकी तरंगोंसे पल्लवोंसे युक्त जैसा शरीरका धारक होता था, कभी कोमल फूलोंके ३० समूहके समान नखोंकी किरणोंके समूहसे आच्छादित होता था, और कभी चम्पाकी मालाओंके समान उन तरुणस्त्रियोंकी भुजरूपी लताओंसे बन्धनको प्राप्त होता था। इस तरह वह सुमेरुपर्वतपर इन्द्र के समान, विजयापर्वतपर चिरकाल तक विहार करता रहा। $ ४४ ) विचित्रेति-किसी समय नाना प्रकारके अनेक बाजोंके शब्दोंसे जिसमें दिशाओंके तट शब्दायमान हो रहे थे ऐसा राजा महाबलका वर्षगांठका महोत्सव वृद्धिको प्राप्त हो ३५ रहा था ॥३॥६४५) तदानीमिति-उस समय निश्चयसे समस्त विद्याधरोंके मणिमय मुकुटोंकी कलंगीके संघर्षणकी रेखाओंसे जिम के चरणकमलके युगल सुशोभित हो रहे थे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy