SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [ ११६३४ ६३४ ) येन पाणी गृहीतापि समरे समरेखिका । परेषामादधे चित्रं कण्ठालिङ्गनमङ्गलम् ।।२८॥ ३५ ) नृत्यन्त्यां यस्य हस्ताब्दे समरे खङ्गविद्युति । शत्रुस्त्रोनयनान्तेषु चित्रं वृष्टिरजायत ॥२९॥ $३६ ) तदनु सकलदिक्सुन्दरीसंदोहमणिमुकुरायमाणप्रतापदिनकरोदयपूर्वशिखरिशिखरायमाणभुजदण्डस्य बलोद्दण्डस्य महाबलमहीपालप्रकाण्डस्य पीयूषरस इव सागरस्य, चन्द्रोदय इव प्रदोषस्य, वसन्तसमय इव कुसुमारामस्य, सुरचापोद्गम इव जलधरसमयस्य, कुसुमप्रसव इव कल्पपादपस्थ, सूर्योदय इव सारसवनस्य, कलाप इव कलापितरुणस्य, यौवनारम्भः प्रादुरास । लंकारिकाणामुक्तिः । श्लेषानुप्राणितः परिसंख्यालंकारः। ६ ३४ ) येनेति-समरे युद्धे येन महाबलनृपेण पाणी गृहीतापि विवाहितापि पक्षे हस्ते धृतापि समरेखिका काचित् नायिका कृपाणिका च परेषामन्येषां कण्ठालिङ्गनमङ्गलं कण्ठस्यालिङ्गनमेव मङ्गलं कण्ठालिङ्गनमङ्गलम् आदधे कृतवतीति इति चित्रं परिहारपक्षे येन पाणी धृता कृपाणिका परेषां शत्रूणां कण्ठालिङ्गनं कण्ठच्छेदनं चकार । विरोधः ॥२८॥ ६३५) नृत्यन्त्यामिति-समरे रणे यस्य महाबलस्य हस्ताब्दे पाणिपयोदे खङ्गविद्युति कृपाणसौदामन्यां नृत्यन्त्यां नटन्त्यां सत्यां वृष्टिः शत्रुस्त्रीनयनान्तेषु वैरिवनितादृगन्तेषु अजायत, इति चित्रं यत्र विद्युत् विद्योतते तत्रैव वृष्टिरुचिता १५ परिहारपक्षे शत्रवो मारितास्तेन तदीयवनितानयनोपान्तेषु वृष्टिरभूत् अश्रुवर्षणं बभूवेति भावः । रूपकोत्था पितासंगतिरलंकारः ॥२९॥ ३६ ) तदन्विति-तदनु तदनन्तरं सकलदिक्सुन्दरीणां निखिलकाष्ठाकामिनीनां यः संदोहः समूहस्तस्य मणिमुकुरायमाणो रत्नदर्पणायमानो यः प्रतापदिनकरस्तेजस्तपनस्तस्योदयाय पूर्वशिखरिणः पूर्वाचलस्य शिखरायमाणः शृङ्गोपमो भुजदण्डो बाहुदण्डो यस्य तस्य, बलेन पराक्रमेण सैन्येन वोद्दण्डस्तस्य, महाबलमहोपालप्रकाण्डस्य महाबलश्रेष्ठनृपतेः यौवनारम्भस्तारुण्यारम्भः प्रादुरास प्रकटीबभूवेति कर्तृक्रियासंबन्धः। अथ तस्यैवोपमानमाह-सागरस्य सिन्धोः पीयूषरस इव सुधारस इव, प्रदोषस्य रजनीमुखस्य चन्द्रोदय इव, कुसुमारामस्य पुष्पोद्यानस्य वसन्तसमय इव सुरभिकाल इव, जलधरसमयस्य वर्षाः सुरचापोद्गम इव शक्रशरासनप्रादुर्भाव इव, कल्पपादपस्य सुरतरोः कुसुमप्रसव इव पुष्पोद्भूतिरिव, सारसवनस्य कमलकाननस्य सूर्योदय इव भानूद्भव इव, कलापितरुणस्य मयूरतरुणस्य कलाप इव बर्हमिव । तलवारका अभाव धनुर्धारियों में ही था तथा उत्तम केशोंका अभाव कच्छपोंमें ही था वहाँके २५ मनुष्योंमें कल्याणकारी बालकोंका अभाव नहीं था। $ ३४ ) येनेति-युद्धमें जिस महाबलके द्वारा विवाही हुई स्त्री दूसरे पुरुषोंका कण्ठालिंगन करती थी यह आश्चर्यकी बात थी (परिहार पक्षमें युद्ध में जिसके द्वारा हाथमें धारण की हई तलवार शत्रओंका कण्ठालिंगन करती थी अर्थात् शत्रुओंका कण्ठच्छेदन करती थी) ॥२८॥३५ नत्यन्त्यामिति-युद्ध में जिस महाबलके हाथरूपी मेघमें तलवाररूपी बिजली नृत्य करती थी और वृष्टि शत्र स्त्रियोंके ३० नयनान्तमें होती थी यह आश्चर्य की बात थी (परिहार पक्षमें जब महाबल हाथमें तलवार लेकर उसे लपलपाता था तब शत्रुस्त्रियोंके नयनान्तमें अश्रवृष्टि होने लगती थी।)॥२९॥ $३६ ) तदन्विति-तदनन्तर समस्त दिशारूप सुन्दरियोंके समूह सम्बन्धी मणिमयदर्पणके समान आचरण करने वाले प्रताप रूपी सूर्यके उदयके लिए जिसका भुजदण्ड पूर्वाचलके शिखरके समान था तथा जो पराक्रम अथवा सेनासे अत्यन्त उद्दण्ड था ऐसे महाबल नामक ३५ श्रेष्ठराजाका यौवनारम्भ उस तरह प्रकट हुआ जिस तरह कि समुद्र के अमृतरस, रात्रिके प्रारम्भ भागके चन्द्रोदय, पुष्पोपवनके वसन्तसमय, वर्षाकालके इन्द्रधनुष, कल्पवृक्षके पुष्पोत्पत्ति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy