SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ -३३ ] १९ $३३ ) यस्मिन्महीपाले महीलोकलोकोत्तरप्रासादशातकुम्भमयस्तम्भायमानेन निजभुजेन धरणीमङ्गदनि विशेषमाबिभ्राणे, बन्धनस्थितिः कुसुमेषु चित्रकाव्येषु च अलंकाराश्रयता महाकविकाव्येषु कामिनीजनेषु च घनमलिनाम्बरता प्रावृषेण्यदिवसेषु कृष्णपक्ष निशासु च परमोहप्रतिपादनं प्रमाणशास्त्रेषु युवतिजनमनोहराङ्गेषु च शुभकरवालशून्यता कोदण्डधारिषु कच्छपेषु च परं व्यवतिष्ठत । प्रथमः स्तबकः इत्यमरः, राज्यश्रियं राज्यलक्ष्मी दधे बभार । शिखरिणोच्छन्दः ॥२७॥ $३३ ) यस्मिन्निति - यस्मिन्महीपाले यस्मिन् राजनि महीलोकः पृथिवीलोक एव लोकोत्तरप्रासादः सर्वश्रेष्ठभवनं तस्य शातकुम्भमयस्तम्भ इवाचरतीति शातकुम्भमयस्तम्भायमानस्तेन सौवर्णस्तम्भायमानेन निजभुजेन स्वबाहुना धरणीं वसुन्धराम् अङ्गदनिर्विशेषं केयूरतुल्यम् अनायासेनेति भावः आबिभ्राणे घृतवति सति, बन्धनस्थितिः वृन्तस्थितिः मालादिरूपेण सूत्रबन्धनस्थितिश्च कुसुमेषु पुष्पेषु बन्धनस्थितिः चक्रहारादिबन्धनस्थितिश्च चित्रकाव्येषु च व्यवतिष्ठत न तु १० तत्रत्यमनुष्येषु रज्ज्वादिबन्धनं व्यवतिष्ठत, अलंकाराश्रयता रूपकोपमाद्यलंकाराणामाश्रयता महाकविकाव्येषु कटककुण्डलाद्यलंकाराणामाश्रयता कामिनीजनेषु वनितावृन्देषु च व्यवतिष्ठत, न तु सत्रत्यमनुष्येषु अलमत्यन्तं काराश्रयता बन्दीगृहाश्रयता व्यवतिष्ठत । घन मलिनाम्बरता घनैमेघैर्मलिनमम्बरं नभो येषु घनमलिनाम्बरास्तेषां भावो धनमलिनाम्बरता मेघमलीमसगगनता प्रावृषेण्यदिवसेषु वर्षाकालवासरेषु घनमत्यन्तं मलिनं तिमिराक्रान्तत्वेन कृष्णमम्बरं गगनं यासु ता घनमलिनाम्बरास्तासां भावः अतिकृष्णगमनता कृष्णपक्ष निशासु १५ बहुलपक्षरजनीषु च व्यवतिष्ठत न तु तत्रत्यमनुष्येषु घनानि निविडानि मलिनानि मलदूषितानि अम्बराणि वस्त्राणि येषां तेषां भावस्तथाभूतता व्यवतिष्ठत, 'अम्बरं व्योम्नि वाससि' इत्यमरः । परमो प्रतिपादनं परमश्चासावूहरच परमोहः श्रेष्ठतर्कस्तस्य प्रतिपादनं निरूपणं प्रमाणशास्त्रेषु न्यायशास्त्रेषु परेषां मोहः परमोहस्तस्य प्रतिपादनम् अन्यजनमनोविभ्रमकारिता युवतिजनमनोहराङ्गेषु ललनाजनललितकलेवरेषु च व्यवतिष्ठत न तु तत्रत्यमनुष्येषु परः सातिशयो यो मोहो वैचित्यं तस्य प्रतिपादनं व्यवतिष्ठत, शुभकरवालशून्यता शुभश्चासौ २० करवालश्च शुभकरवाल : शुभकृपाणस्तस्य शून्यता रिक्तता कोदण्डधारिषु चापधारिषु शुभकरा श्रेयस्करा ये वालाः केशास्तेषां शून्यता कच्छपेषु कूर्मेषु च व्यवतिष्ठत न तु तत्रत्यमनुष्येषु शुभकराः कल्याणकरा ये वालाः श्लेषे बवयोरभेदाद् बालाः शिशवस्तेषां शून्यता व्यवतिष्ठत । 'यमकादो भवेदैक्यं डलोर्बवो रलोस्तथा' इत्या महाबलने अपनी भुजासे राज्यलक्ष्मीको धारण किया था ||२७|| $३३ ) यस्मिन्निति – जिस राजा महाबलके पृथिवीलोक रूपी श्रेष्ठ भवनके सुवर्णमय स्तम्भके समान आचरण करनेवाली २५ अपनी भुजासे पृथिवीको बाजूबन्दके समान किसी आयासके बिना ही धारण करनेपर बन्धनस्थिति-बोंडी रूप बन्धनकी स्थिति फूलोंमें ही थी और चक्र तथा हार आदि बन्धोंकी स्थिति चित्रकाव्यों में ही थी वहाँके मनुष्यों में रस्सी आदिके बन्धनकी स्थिति नहीं थी अर्थात् वहाँके मनुष्य कभी किसी बन्धनमें नहीं पड़ते थे । अलंकाराश्रयता - उपमा रूपक आदि अलंकारोंकी आधारता महाकवियोंके काव्योंमें ही थी और कटक कुण्डल आदि ३० आभूषणोंकी सत्ता स्त्रीजनोंमें ही थी वहाँके मनुष्यों में अतिशय रूपसे बन्दीगृहोंकी आधारता नहीं थी अर्थात् वहाँके मनुष्योंको कभी बन्दीगृहों में निवास नहीं करना पड़ता था । घनमलिनाम्बरता - मेघोंसे मलिन आकाशकी सत्ता वर्षाऋतुके दिनोंमें ही थी और अत्यन्त मलिन आकाशकी स्थिति कृष्णपक्षकी रात्रियोंमें ही थी वहाँके मनुष्योंमें मोटे और मलिन वस्त्रोंकी सत्ता नहीं थी अर्थात् वहाँके मनुष्य सदा महीन और उज्ज्वल वस्त्र ही पहिनते थे । ३५ परमोह प्रतिपादन - परमा ऊह अर्थात् श्रेष्ठ तर्कका निरूपण न्यायशास्त्रोंमें ही था और अन्य तरुणजनोंको मोह - विभ्रम उत्पन्न करना तरुण स्त्रियोंके मनोहर अंगोंमें ही था वहाँके मनुष्योंमें पर- अत्यधिक मोहका प्रतिपादन नहीं था । और शुभकरवालशून्यता — उत्तम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy