SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ १४ पुरुदेव चम्प्रबन्धे $ २४ ) यस्य प्रतापतपनेन विलीयमाने लेखाचले रजतलिप्तधराधरे च । यत्कीर्तिशीतल सुपर्वनदीतरङ्गे रङ्गीकृतौ सपदि तो स्थिरतामयाताम् ||२१|| $ २५ ) रामा मनोहरा नाम बभूव वसुधापतेः । सौन्दर्य सिन्धुलहरी मदनिर्धूममन्जरी ॥२२॥ $ २६ ) यस्याः किल मृदुलपदयुगलं गमनकलाविलासतिरस्कृतहंसकमपि विश्वस्तलालितहंसकं, विद्रुमशोभाञ्चितमपि पल्लविताशोकद्रुमशोभाञ्चितं, जङ्घायुगं जङ्घालताविरहितमपि जङ्घालता Jain Education International [ ११२४ अभवत्, वत खेदे ॥२०॥ $२४ ) यस्येति –— यस्थातिबलखगेन्द्रस्य प्रताप एव तपनस्तेन प्रतापसूर्येण १० लेखाचले सुरगिरी सुवर्णात्मकसुमेरुपर्वते, रजतलिप्तधराधरे च रौप्यात्मक विजयार्धपर्वते च विलीयमाने विद्रुते सति, यत्कीर्तिरेव यदीयसमज्ञैव शीतलसुपर्वनदी शीतलगङ्गासरित् तस्यास्तरङ्गः, अङ्गीकृतो स्वीकृती तो सुमेरुविजयार्धपर्वतौ सपदि शीघ्रं स्थिरतां दृढताम् अयाताम् प्रापतुः । रूपकालंकारः, वसन्ततिलकावृत्तम् ॥२१॥ § २५ ) अथ राज्ञों वर्णयितुमाह - रामेति - वसुधापतेः अतिबलनृपतेः मनोहरा नाम मनोहरानाम्नी रामा वल्लभा बभूव । तस्या एव विशेषणान्याह - सौन्दर्येति - सौन्दर्यमेवं सिन्धुः सौन्दर्यसिन्धुः १५ लावण्यसागरस्तस्य लहरी वीचिः, मदेति - मदस्य गर्वस्य निर्धूममञ्जरी प्रज्वलितज्वाला । रूपकालंकारः ॥२२॥ $ २६ ) अथ विरोधाभासालंकारेण राज्ञीं वर्णयितुमाह- - यस्या इति — यस्या मनोहरायाः किल मृदुलपदयुगलं कोमलचरणयुगं गमनकलाया विलासेन तिरस्कृताः पराभूता हंसा मराला येन तथाभूतमपि विश्वस्तं यथा स्यात्तथा लालिताः प्रसादिता हंसा येन तदिति विरोधः, परिहारपक्षे विश्वस्तं निश्चिन्तं यथा स्यात्तथा लालितो घृतो हंसकः पादकटको येन तत् 'हंसकः पादकटकः ' इत्यमरः । विगतो द्रुमो विद्रुमो वृक्षाभावस्तस्य शोभयाञ्चितं २० सहितमपि पल्लवितः किसलययुक्तो योऽशोकद्रुमः कङ्केलिवृक्षस्तस्य शोभयाञ्चितमिति विरोधः, यद् वृक्षशोभारहितं तद् वृक्षशोभासहितं कथं भवेदित्यर्थः, परिहारपक्षे विद्रुम, प्रवालं 'मूंगा' इति हिन्दीभाषायां तस्य शोभयाचितमपि पल्लविताशोकद्रुमशोभाञ्चितम् विद्रुमः पुंसि प्रवालं पुंनपुंसकम्' इत्यमरः । यस्या: मनोहराया जङ्घायुगं प्रसृतायुगं 'पिंडरी' इति हिन्दीभाषायाम्, जङ्घालता शीघ्रगामिता तथा विरहितमपि जङ्घालताविख्यातं शीघ्रगामिता प्रसिद्धमिति विरोध: 'जङ्घालोऽतिजवस्तुल्या' इत्यमरः । परिहारपक्षे शीघ्रगामितारहित २५ ॥२०॥ २४ ) यस्येति -- जिस अतिबल राजाके प्रतापरूपी सूर्यके द्वारा सुमेरु और विजयार्ध पर्वत पिघल गये थे परन्तु उसी अतिबल राजाकी कीर्तिरूपी शीतल गंगानदीकी तरंगों से स्वीकृत होनेपर वे दोनों शीघ्र ही दृढताको प्राप्त हो गये थे || २१ || ९२५) रामेति - राजा अतिबलकी मनोहरा नामकी रानी थी । वह मनोहरा सौन्दर्यरूपी समुद्रकी लहर और गर्वरूपी अग्निकी प्रज्वलित ज्वालाके समान जान पड़ती थी।। २२ ।। १२६ ) यस्या इति - जिस मनोहरा रानी - ३० के कोमल चरणयुगलने गमनकलाकी शोभासे यद्यपि हंसपक्षीको तिरस्कृत कर दिया था तो भी उसने विश्वास पूर्वक हंस पक्षियोंको प्रसन्न किया था, उनके साथ प्यार किया था तथा विद्रुमवृक्षों की शोभासे रहित होकर भी विद्रमकी शोभासे युक्त थे ( परिहार पक्षमें रानीके कोमल चरणयुगलनें यद्यपि गमनकलाकी शोभासे हंसपक्षियोंको तिरस्कृत कर दिया था तो भी निश्चितता के साथ उसने हंसक - पादकटक ( तोड़र या पैजना ) को धारण किया था ३५ और वे विद्रुम - वृक्ष की शोभासे रहित होनेपर भी विद्रुम - प्रवाल- मूंगाकी शोभासे सहित थे अर्थात् मूंगा समान लालवर्ण थे । उसकी जंघाओं (पिंड़रियों) का युगल जंघालता - शीघ्रगामिता से रहित होनेपर भी जंघालता - शीघ्रगामितासे प्रसिद्ध था परिहार पक्ष में For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy