SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 'पुरुदेवचम्पूप्रबन्धे [१२६१९६१९) या खलु घनश्रीसंपन्ना निभृतसामोदसुमनोऽभिरामा सकलसुदग्भिः शिरसा श्लाघ्यमानमहिममहिता विविधविचित्रविशोभितमालाढ्या अलकाभिधानमर्हति । 5२० ) अलकाभिख्यया जुष्टा विकचाब्जसरोमुखी। निस्तमस्कापि या चित्रमुत्तमस्फुरणोज्ज्वला ॥१७॥ ५ प्राप्ताः, नृपोत्तमपक्षे सरसं सस्नेहं यदन्तरङ्गं चित्तं तस्य विभवम् आश्रिताः प्राप्ताः । श्लिष्टोपमा ॥१६॥ १९) या खल्विति-खलु निश्चयेन या अलकानगरी अलकाभिधानम् अलका इति अभिधानं नामधेयमलकाभिधानम् अर्हति पक्षे अलकाश्चूर्णकुन्तला इति अभिधानम् अर्हति तद्योग्या वर्तते इति भावः । अथालकानगरीचूर्णकुन्तलयोः सादृश्यमाह-घनश्रीसंपन्ना घना चासो श्रीश्चेति घनश्रीः प्रभूतलक्ष्मीस्तया संपन्ना सहिता अलकानगरी पक्षे घनस्य मेघस्येव श्रीः शोभा श्यामलतेति यावत् तया संपन्ना । निभृतेति-निभृताः स्थिताः १० सामोदाः सहर्षा ये सुमनसो विद्वांसस्तैरभिरामा मनोहरा अलकानगरी, पक्षे निभृताः स्थापिताः सामोदाः अति निर्झरिगन्धयुक्ताः सुमनसः पुष्पाणि ताभिरभिरामाः । शिरसा उत्तमाङ्गेन श्लाघ्यमानमहिममहिता श्लाघ्यमानः प्रशस्यमानो यो महिमा तेन महिता अलकानगरी, पक्षे चूर्णकुन्तला अपि शिरसा प्रशस्यमानमहिमोपेताः । विविधेति-विधिधा अनेकप्रकारा विचित्रा विचित्रवर्णाश्च ये वयः पक्षिणस्तैः शोभिनो ये तमालास्तमालवृक्षा स्तैराढया सहिता अलकानगरी, पक्षे 'विविधा अनेकप्रकारेण गुम्फिताः विचित्रा नानावर्णकुसुमकलिताः १५ विशोभिता नितरां शोभिताश्च या मालाः स्रजस्ताभिः आढयाः सहिताः । श्लिष्टोपमा । $ २० ) अलकेति अब्जसरोमुखो अब्जसरः कमलोपलक्षितसरोवर एव मुखं यस्यास्तथाभूता या नगरी अलकाभिख्यया अलकानां चूर्णकुन्तलानां केशानामभिख्यया शोभया जुष्टा सहितापि विकचा विगताः कचाः केशा यस्यास्तथाभूता अभूदिति विरोधः पक्षे अलकाभिख्यया अलकेति नाम्ना 'अभिख्या नामशोभयोः' इत्यमरः । सहितापि विकचाब्जसरोमुखी विकचानि विकसितानि यानि अब्जानि कमलानि तैरुपलक्षितं सरो विकजाब्जसरः तद् मुखं यस्यास्तथाभूता। २० किंच, उज्ज्वला निर्मला या निस्तमस्कापि निर्गतं तमो यस्यास्तथाभूतापि नानामणिमरीचिनिरस्ततिमिरापि उत्तमस्फुरणा उद्गतं प्रकटितं तमस्फुरणं तिमिरसंचारो यस्यां तथाभूता वर्तते इति चित्रमाश्चयं 'ध्वान्तं संतमसं तमम्' इति धनंजयोक्तेरकारान्तोऽपि तमशब्दः प्रयुज्यते अथवा 'खपरशरि विसर्गलोपो वा वक्तव्यः' इति वार्तिकेन तमसो विसर्गस्य लोपः पक्षे उत्तमस्फुरणोज्ज्वलेत्येकं पदम्, उत्तमानां श्रेष्ठानां स्फुरणेन संचारेण उज्ज्वला विभवाश्रित' होते हैं अर्थात् सरोवरोंके तरंगरूपी विभवको प्राप्त होते हैं उसी प्रकार श्रेष्ठ राजा २५ भी सरसान्तरंग विभवाश्रित होते हैं अर्थात् स्नेहयुक्त अन्तःकरणके विभवको प्राप्त होते हैं ॥१६॥ ६१९) या खल्विति-जो नगरी निश्चय ही अलकाभिधान-अलका इस नामको अथवा चूर्णकुन्तल-केश इस नामको धारण करनेके योग्य है क्योंकि नगरी तो घनश्रीसम्पन्ना-सातिशय लक्ष्मीसे सहित है और केश मेघोंके समान कालीकान्तिको धारण करते हैं, नगरी. उसमें रहनेवाले प्रसन्नचित्त विद्वानोंसे मनोहर है और केश धारण किये हए ३० सुगन्धित पुष्पोंसे मनोहर है, नगरी सिरसे प्रशंसनीय महिमासे युक्त है और केश भी सिर पर शोभायमान महिमासे युक्त हैं, नगरी नाना प्रकारके रंग-बिरंगे पक्षियोंसे सुशोभित तमालवृक्षोंसे युक्त है और केश भी नाना प्रकारकी गुम्फित रंग-बिरंगी मालाओंसे सहित हैं । ६२०) अलकेति-कमलोंका सरोवर ही जिसका मुख है ऐसी वह नगरी अलकाभिख्या-केशोंकी शोभासे सहित होकर भी विकचा-केशरहित है (पक्षमें अलका इस नामसे युक्त होकर ३५ भी विकचाब्जसरोमुखी है-खिले हुए कमलोंसे सुशोभित सरोवररूप मुखसे सहित है) तथा देदीप्यमान रहनेवाली वह अलका नगरी निस्तमस्का-अन्धकारसे रहित होकर भी उत्तमस्फुरणा-अन्धकारके संचारसे सहित है (पक्षमें नाना मणियोंके प्रकाशसे सहित होनेके कारण निस्तमस्का-अन्धकार रहित होकर उत्तमस्फुरणोज्ज्वला-उत्तम मनुष्यों के संचारसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy